पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/६७

पुटमेतत् सुपुष्टितम्
55
प्रत्यनीकालङ्कारसरः (‌६०)

यस्मिन् कर्मणि तद्यथास्यात्तथा अनि । तराभ्यां तकाररेफाभ्यां दृश्यमानं मुखं आदिः यस्य स तथोक्तः । तरक्षुत्वं मृगादनत्वं 'तरक्षुस्तु मृगादनः' इत्यमरः । पक्षे इक्षुशब्दः इकारोत्सारणे तत्रैव तकाररेफयोर्न्यसने तरक्षुरिति निष्पन्न इत्यर्थः । तदभिधाः गोशब्दाभिलप्यवागभिधानाः गाः हिनस्तीत्यर्थः ।

 यथावा--

 फणिशिखरिविधो भवता तिरोहितं तत्प्रतिक्रियानीशम् । पर्वणि कदाचन विधुं त्वन्नामानं तमस्तिरस्कुरुते ॥ १५१० ॥

 तम आश्रितनामज्ञानं राहुश्च । इदं कर्तृ, फणिशिखरिणि विद्यमाना विधुर्विष्णुः । तस्य संबुद्धिः भवता तिरोहितं नाशितं सत् ॥

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥

 इति गानात् । स्पष्टमन्यत् । अत्र भगवता तिरोहितेन तमसा तस्मिन् प्रतिविधातुमक्षमेण तन्नामधरितया तदीयत्वेन कल्पितख्य विधोस्तिरस्कृतिः ॥

 यथावा--

 तव तनुभासाऽधरितो नवजलदस्त्वन्निवासमहिशैलम् । अधरीकृत्योद्गर्जति न घनो न्यक्कारमात्मनस्सहते ॥ १५११ ॥