पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/७५

पुटमेतत् सुपुष्टितम्
63
काव्यार्थापत्तिसरः (‌६१)

 यथावा--

 करिकुम्भविजयिनस्तब हरिमहिळे परमुरोजयुगळस्य । अचलविजयः कियान् स्याद्यदसावविरेव विश्रुतो जगति ॥ १५२३ ॥

 अबिरेव श्रुतः मेष इत्येव ख्यातः । अविशब्दो गिरिमेषोभयवाची । ‘अवयशैलमेषार्काः’ इत्यनुशासनात् । करिकुम्भविजयिनो मेषजयः कियानिति भावः । अत्र यद्यपि न गिरिः करिकुम्भतो न्यूनः। येन तज्जयः कैमुतिकन्यायेन न्यूनस्स्यात् । तथाऽपि अविशब्दप्रतिपाद्यमेषशैलरूपार्थद्वयस्य श्लेषभित्तिकाभेदाध्यवसायेनैकीकरणान्न्यूनत्वमिति ध्येयम् । एवं ‘पटुरूचिना येन जितः कल्यब्जव्यूह एव’ इति प्रागुदाहृते पद्येऽपि द्रष्टव्यम् ॥

 यथावा--

 नाकोऽपि त्वद्धाम्नो नारक एवान्ततो भवेदितरः । मध्ये लोपगतोऽच्युत नरलाको नरक इति किमाश्चर्यम् ॥ १५२४ ॥

 हे अच्युत! नाकः स्वर्गोऽपि अन्ततः सम्यग्विमर्शे सति तव धाम्नः दिव्यस्य स्थानस्य इतरः प्रसिद्धनरकेभ्यो विलक्षणः नारकः नरक एव भवेत् ।

रम्यानि कामचारीणि विमानानि सभास्तथा ।
आक्रीडा विविधा राजन् पद्मिन्यश्चामलोदकाः ॥
एते वै निरयस्तात स्थानस्य परमात्मनः ।