पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/७८

पुटमेतत् सुपुष्टितम्
66
अलङ्कारमणिहारे

 अव्ययः भगवान् । नाशरहितोऽपिति भावः 'अव्ययोऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिषु' इति मेदिनी । प्रह्लादस्य विपत्तौ आपदवसरे हिरण्यस्य हिरण्यकशिपोः वधाय वधं कर्तुं विधायकश्चेत् व्यवधानं चासंसक्ततयाऽवस्थानं औदासीन्यभाक्चेदिति यावत् । व्यवपूर्वकाद्दधातेः कर्तरि ण्वुल् । कः क्षमः । कोऽन्यस्तद्वधसमर्थ इत्यर्थः । किंच वरहिततां प्राप्य । प्रह्लादस्येति क इति चानुषज्यते । प्रह्लादस्य वरहिततां वरदानेनानुकूल्यं प्राप्य । धायकश्च पोषकोऽपि को भवेत् ‘यत्रामृतः पुरुषस्सोऽव्ययात्मा । अव्ययः पुरुषस्साक्षी' इत्यव्ययतया प्रथितः परमपुरुष एव हिरण्यकशिपुवधतन्नन्दनपोषणयोरुदासीनश्चेत्कस्तत्संहार्योऽन्यः प्रभवेदिति भावः ॥

 पक्षे ब्यवधायकः व्यधायकशब्दः अव्ययः व्यं व्य इत्याकारकवर्णसमुदयं यातीति व्ययः स न भवतीत्यव्ययः । व्यशब्दोपपदकाद्यातेः ‘आतोनुपसर्गे कः' इति कप्रत्यये ‘आतो लोप इटि च' इत्यालोपः । व्यकाररहितश्चेदित्यर्थः । वधायकस्स्यात् वधायक इति निष्पद्येत । अवपूर्वकाद्दधातेर्ण्वुलि 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इति अवेत्युपसर्गावयवाकारलोपः । ततः वरहिततां वकारविधुरतां प्राप्य धायकश्च धायक इति शब्दोऽपि भवेत् ॥

 यथावा--

 गोपायापायान्मां पापमपि द्विप इतीममपि भगवन् । पयसिजनयन कियदिदं द्विपावनं लोकपावनस्य तव ॥ १५२९ ॥