पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/७९

पुटमेतत् सुपुष्टितम्
67
काव्यार्थापत्तिसरः (‌६१)

 हे भगवन् ! पापमपि दुष्कृतिनमपि अत्रापिर्विरोधे । इममपि मामपीति भावः । अत्रापिस्समुच्चये । द्विप इति । द्विरद इति पापशब्दस्य पकारद्वयघटितत्वाच्छब्दार्थयोस्तादात्म्यात्तदर्थस्यापि द्विपत्वमिति हार्दोऽभिप्रायः । अपायात् विपदः । गोपाय रक्ष । लोकपावनस्य सकललोकपालानां रक्षकस्य द्विपावनं गजरक्षणं कियत् । द्वौ पातीति द्विपः तस्य वस्तुद्वयपालयितुः गोपनं कियदित्यप्यर्थो गम्यते । द्विपावनमित्यत्र शेषषष्ठ्या कर्मणि षष्ठ्या वा समासः । लोकपावनस्य सकलभुवनपावयितुः द्विपावनं द्वयोः गजस्य मम चेत्युभयोः पवित्रीकरणं इदं कियदित्यप्यर्थः प्रतीयते । तदा पूर्वार्धे गोपनं पवित्रीकरणरूपमित्यनुसंधेयम् । इमानि सर्वाण्युदाहरणानि प्राचामनुरोधेन ॥

 रसगङ्गाधररीत्या त्विदं लक्षणम्--

अर्थेन केनचित्तुल्यन्यायादर्थान्तरस्य चेत् ।
अपत्तिः कथ्यते सैषा काव्यार्थापत्तिरुच्यते ॥

 केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिः काव्यार्थापत्तिः । न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा । प्रत्येकमर्थान्तरस्य साम्याधिक्यनूनत्त्वैर्द्वादशधा । ततो भावाभावत्वाभ्यां चतुर्विंशतिभेदा ॥

 प्रकृतेन प्रकृतस्यापादनं यथा--

 सहजश्रीत्वाद्यदि ते हृद्यत्वं कौस्तुभः प्रपद्येय । सहजश्रीको न कुतः प्रपद्यतां हृद्यतां मणिकिरीटः ॥ १५३० ॥