पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/८०

पुटमेतत् सुपुष्टितम्
68
अलङ्कारमणिहारे

 हृद्यत्वं च हृदयस्थितत्वं हृदयप्रियत्वं च । अत्र आपादकात्प्रकृतादापाद्यमानस्य प्रकृतस्य साम्यम् ॥ श्लेषोत्तम्भितमिदम् ॥

 नाथ सुमहाच्छविद्युत्पुष्करपुष्कलविकासि तव भासा । असिताभ्रं यदि विजितं जितमसिताब्जमिति तत्समं स्थाने ॥ १५३१ ॥

 हे नाथ! सुमहाच्छा अतिमात्रनिर्मला विद्युत् तटित् यस्मिंस्तत् । अन्यत्र सुमहती च्छविः दीप्तिः तया विद्योतत इति सुमहाच्छविद्युत् । द्योततेः क्विप् । पुष्करे व्योम्नि सलिले च । पुष्कलं अतिशोभनं यथातथा विकासि विजृम्भमाणं उत्फुल्लं च । असिताभ्रं नीलजलदः तत्समं । असिताब्जं इन्दीवरं च । स्थाने युक्तम् । सुगममितरत् । अत्र द्वयोरपि प्रकृतत्वं साम्यं च ॥

 मद्रक्षणोन्मुखा यदि रक्षोक्त्या सा रमैव तव दयिता । तर्हि हरे तदधीना क्षमाऽपि भविता तथेति नाश्चर्यम् ॥ १५३२ ॥

 हे हरे ! रक्षोक्त्या रक्ष त्रायस्व इत्युक्तिमात्रेणैव सा जगदीश्वरत्वेन दिव्यमहिषीत्वेन च प्रथिता तव दयिता रमैव मद्रक्षणोन्मुखा यदि तर्हि तदधीना रमाया वशंवदा क्षमा भूदेव्यपि । यद्वा तदधीना उक्त एवार्थः । क्षमा भगवतः क्षान्तिरपि भगवत्कर्तृकाश्रितापराधक्षमायाः लक्ष्मीपुरुषकारत्वनिष्पाद्यत्वादिति भावः । तथा मद्रक्षणोन्मुखा भवितेति नाश्चर्यम् । ‘नित्योन्नतो नृपतिरव वशीकृतश्चेत्किं कुर्वते परिजना इति कः प्रयत्नः' इति न्यायादिति भावः । पक्षे रमा रमेति शब्दव्यकिः रक्षोक्त्या