पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/९८

पुटमेतत् सुपुष्टितम्
86
अलङ्कारमणिहारे

यामकभावनिबन्धनं शरीरात्मभावनिबन्धनं वा सामानाधिकरण्यमविदित्वा तं नशिवं ब्रूयाद्यदि तस्य प्रतीपदर्शित्वे को विशय इति भावः । पक्षे वशिनमित्यानुपूर्वीमत्पदं नशिवमिति वदेच्चेत् सः प्रतिलोमदृष्टिरेव । उक्तानुपूर्व्याः प्रातिलोम्येन तथा निष्पत्तेरिति भावः । अत्रापि वशिनमित्यादिपूर्ववाक्यार्थेन स प्रतीपदृगित्युत्तरवाक्यार्थस्य समर्थनस् । पूर्वस्मिन्नुदाहरणे भगवतो रुद्रस्य च निष्कृष्टरूपनिबन्धनो भेद उक्तः । इह तु शरीरवाचकशब्दानां शरीरिपर्यन्तत्वनिबन्धनं कार्यकरणभावादिनिबन्धनं वा सामानाधिकरण्यमवलम्ब्याभेद इति बोध्यम् ॥

 यथावा--

 पद्मेऽत्यरुणरुचा तव चरणेन स्पर्धते तरणिरेनम् । भास्वरतरमप्याहुर्विसर्जनीयाग्रगण्यन्तम् ॥

 हे पद्मे! अरुणं भानुमतिक्रान्ता अत्यरुणा रुक् भाः यस्य तेन अतिमात्रारुणभासा वा तव चरणेन तरणिः भानुः स्पर्धते । अत एव तमेनं तरणिं भास्वरतरमपि अतिद्युतिशालिनमपि विसर्जनीयानां बहिष्कार्याणां अग्रगण्यं आहुः । सन्त इति शेषः । त्वच्चरणस्पर्धिनोऽप्यन्यः को नाम बहिष्कार्य इति भावः । वस्तुतस्तु एनं तरणिरिति शब्दं भास्वरौ तरौ तकाररेफौ यस्मिंस्तं विसर्जनीयः विसर्गः अग्रगः चरमभागविद्यमानः यस्य सः तादृशो णिः णिवर्णः अन्ते यस्य तं विसर्जनीयाग्रगण्यन्तमाहुः तरणिशब्दस्य तथाविधत्वादिति भावः । शब्दार्थयोन्तादात्म्यम् । अत्रापि पूर्वार्धवाक्यार्थेनोत्तरार्धवाक्यार्थसमर्थनम् । अप्रस्तुतप्रशंसासंकीर्णम् ॥