पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/११९

पुटमेतत् सुपुष्टितम्
111
संकरसरः (१२१)

योः' इति मेदिनी । तस्याः अनुचरं सहायम् । पक्षे स्ववशेनैव स्वेच्छयैव अनुचरः । ‘यत्र कामगमो वशी’ इत्युक्तरीत्या सकल लोकचारी स्वतन्त्र इत्यर्थः । तं तथोक्तं, पद्मकेन बिन्दुजालकेन सह वर्तत इति सपद्मकः तम् । पक्षे पद्मया श्रिया सह वर्तमानं, शैषिके कपि 'आपोऽन्यतरस्याम्' इति वैकल्पिको हृस्वः । सुकरं शोभनशुण्डादण्डं रमणीयपाणिं च । नागनां गजानां आगमेन प्राप्त्या सविहारं नागागामे फणिशैले सविहारं च । धीरगम्भीरं देवकुञ्जरं देवः कुञ्जर इवेति विग्रहः देवश्रेष्ठं श्रीनिवासं योगात् युक्तेः सन्नाहादुपायाद्वा पक्षे ध्यानात् विन्देय 'योगस्सन्नहनोपायध्यानसंगतियुक्तिषु' इत्यमरः ॥

 यथावा--

 अतिवृद्धिमदामोदप्रदानतो विवशयन्सदाळिवरान् । दैवतनागः फाणगिरिवनचारी सकलभान्वितो जयतु ॥ २१६७ ॥

 अतिबृद्धिमतः आमोदस्य आनन्दस्य पक्षे अतिशयिता वृद्धिर्यस्य स तथा यो मदामोदः तस्य दानपरिमळस्य प्रदानतः सदाळिवरान् सतां ब्रह्मविदां आळेः पङ्क्तेः ये वराः श्रेष्ठाः तान् । पक्षे सदा अळिवरान् भ्रमरश्रेष्ठान् विवशयन्, सकला संपूर्णा भा दीप्तिः ‘तस्य भासा सर्वमिदं विभाति’ इत्याद्युक्ता तया अन्वितः । पक्षे सः कलभैः त्रिंशद्वर्षगजविशेषैः अन्वितः दैवतनागः देवश्रेष्ठः भगवान् जयतु ।‘स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः' इत्यमरः । अत्र पद्यद्वयेऽपि देवकुञ्जरं दैवतनाग इत्यत्र उपमितसमासाश्रयेण सामान्यधर्मप्रयोगो नोपमाबाधकः । 'बृन्दारककुञ्जरैः पूज्यमानम्’ इति सामान्यधर्म