पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२२

पुटमेतत् सुपुष्टितम्
114
अलंकारमणिहारे

अर्थयोश्शब्दयोश्शब्दार्थयोर्वाऽप्येकवाचके ।
अनुप्रवेशतस्सोऽयं त्रिविधः परिकीर्तितः ॥

 अभिन्नपदबोध्यनानालंकारत्वमेकवाचकानुप्रवेशसंकरः । तत्र च अर्थालंकारयोश्शब्दालंकारयोर्वा एकस्मिन् वाचके अनुप्रवेशेन त्रैविध्यम् । अर्थालंकारयोरेव एकवाचकानुप्रवेश इति दीक्षिताः । शब्दालंकारयोरपि स इति सर्वस्वकारः । शब्दार्थालंकारयोरेवेति काव्यप्रकाशकारः ॥

 तत्राद्यो यथा-

 त्वदितरदैवतभजनाद्यदि विन्देतामृतं जनो जातु । उदमन्थादपि शौरे नूनं विन्देत स खलु नवनीतम् ॥ २१७२ ॥

 उदकस्य मन्थः 'मन्थौदन’ इत्यादिना उदकशब्दस्य वैकल्पिक उदादेशः । अत्र प्रतिपाद्यमानोऽर्थस्तुल्यवाक्यार्थैक्यारोपलक्षणनिदर्शनारूपः । किञ्चित्तर्कणमन्यत्तर्कणसाधनमित्युक्तसंभावनरूपश्चेत्यनयोरर्थालंकारयोरेकानुपूर्वीबोधितत्वादेकवाचकानुप्रवेशसंकरः ॥

 यथावा--

 सुरपुङ्गवे समस्तस्तत्पुरुषे भजति गौरवं स्वान्ते । धत्ते सुशब्दतामथ योऽनेवंस्यात्कथं नु स सुशब्दः ॥ २१७३ ॥

 सुरपुङ्गवे देवसार्वभौमे । तत्पुरुषे इत्यत्र तदिति भिन्नं पदं गौरवविशेषणम् । पुरुषे श्रीमति नारायणे समस्तः सर्वोऽपि लोकः