पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२९

पुटमेतत् सुपुष्टितम्
121
संकरसरः (१२१)

 यथावा--

 राजीव ननु रमाक्ष्णा निराकृतो जीवमात्रशिष्टोऽसि । ज्याश्लिष्टोऽवाग्रस्त्वं स्वल्पप्राणात्मनस्स्थितिस्त्वियती ॥ २१८० ॥

 ननु राजीव हे मत्स्य हे हरिणेति वा । पक्षे हे राजीवेति शब्दस्यैव संबोधनम् । 'राजीवं नलिने ना तु भेदे हरिणमीनयोः' इति मेदिनी । त्वं रमायाः अक्ष्णा निराकृतः तिरस्कृतः मत्स्यहरिणयोर्ललनानयनोपमानतायाः कविसमयसम्मतत्वेन निराकृतत्वोक्तिः । यथोक्तमलंकारशेखरे त्रयोदशमरीच्यां--

मृगतन्नेत्रपाथोजतत्पत्रझषखञ्जनैः ।
नेत्रं चकोरतन्नेत्रकेतकाळिस्मराशुगैः ॥

इति सदृशत्वेन कविभिर्वर्णनीयमित्यर्थः । प्रयोगश्च-- ‘सदृशे वनवृद्धानां कमलानां त्वदीक्षणे, इति । तत्रैव पञ्चदशमरीच्यां—

भृतकाद्यैश्च भृत्याद्यैर्न्यक्कारार्थक्रियापदैः ।
संदेहतत्तद्वाक्याद्यैस्सादृश्यं प्रतिपाद्यते ॥

 इति च संदेहतः ‘किमिन्दुः किं पद्मं’ इत्याद्यैः तत्तद्वाक्याद्यैः ‘तस्य पुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति’ इत्याद्यैः सादृश्यं प्रतिपाद्यत इति तदर्थः ।

 शब्दपक्षे निराकृतः नीत्येष इदन्त उपसर्गः निवर्तितः रा इत्याकारको वर्णो यस्य स तथोक्तः कृतः । रा इत्यस्य स्त्रीप्रत्ययान्तत्वाभावान्नोपसर्जनहृस्वः । जीवमात्रं प्राणधारणमात्रं शिष्टं यस्य स तथोक्तः । ‘जीवोऽसुधारणम्' इत्यमरः । अप्राप्ते विधिनियमिते समये दुर्मोचत्वात्प्राणानां तद्धारणमात्रं कुर्वन्निति भावः । पक्षे रावर्णोद्वासने राजीवशब्दो जीवेति परिशिष्ट इत्यर्थः । अतएव

 ALANKARA IV.
11