पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१३३

पुटमेतत् सुपुष्टितम्
125
संकरसरः (१२१)

श्लाघ्यं पक्षे अच् अज्रूपो य आदिः प्रथमवर्णः तेन श्लाघ्यं इष्ठनमिति यावत् । अतिशायने तमबिष्ठनोरुभयोर्विधानात्कः प्रत्ययोऽत्र ग्राह्य इति संदेहो मा भूदितीदं विशेषणमिति ध्येयम् । अहिगिरिविभुना श्रीनवासेन । अन्यत्र अहिगिरि पातञ्जलभाष्ये विभुना तत्त्वावधारणपटुना विहितं प्रत्ययं स्मृतिसंतानरूपं ज्ञानं ‘स नो देवश्शुभया स्मृत्या संयुनक्तुं’ इति श्रुतिः । ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते, इति स्मृतेश्चेति भावः । शब्दपक्षे प्रत्ययं शाब्दिकसंकेतितं प्रत्ययं प्राप्तस्सन् । ज्यादेशे भूप्रदेशे ‘क्षोणी ज्या काश्यपी क्षितिः' इत्यमरः । ज्येष्ठतां अतिशयितप्रशस्यतां इयात् प्राप्नुयात् । प्रथममेवानभिसंहितफलकर्मानुष्ठानादिप्राप्तनैर्मल्यतया प्रशस्यः पुमान् भगवदनुग्रहलब्धस्वच्छतमप्रत्ययत्वे अतिमात्रं प्रशस्यो भवेदिति भावः । शब्दपक्षे प्रशस्यशब्दः अतिशायनिकमिष्ठन्प्रत्ययं लब्ध्वा ज्यादेशे ‘प्रशस्यस्य श्रः । ज्य च' इत्यनेन ज्येत्यादेशे ज्येष्ठतां ज्येष्ठ इत्याकारकं रूपं इयात् प्राप्नुयात् इत्यर्थः । अत्र प्रशंसनीयपुरुषस्य प्रकृतस्य प्रशस्यशब्दस्याप्रकृतस्य च श्लेषः । ज्येष्ठतावाप्तेः पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गं चेत्येतदुभयमेकवाचकानुप्रविष्टम् ॥

 यथावा--

 विधिमन्तरङ्गमपि ते विलोडयत्येव नित्यमपवादः । किमुत परमच्युताखिलगीर्वाणपदानुशासनविधातुः ॥ २१८४ ॥

 हे अच्युत! अखिलगीर्वाणपदानां चतुर्मुखाद्यखिलत्रिदशस्थानानां अनुशासनविधातुः प्रशासनविधायिनः ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इति श्रुतेः