पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१३८

पुटमेतत् सुपुष्टितम्
130
अलंकारमणिहारे

संवृतं संवृतप्रयत्नवन्तं अकारं ह्रस्वाकारं ‘ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्’ इत्युक्तेः प्राप्य प्रक्रियादशायां ह्रस्वस्याकारस्य विवृतप्रयत्नकत्वेन केवलारिशब्दप्रयोगे प्रक्रियादशाभावादकारस्य संवृतप्रयत्नकत्वमेवेति भावः । "एतच्च सूत्रकारेण ज्ञापितम् । तथाहि ‘अ अ’ इति । विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं संपूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथाच सूत्रं ‘पूर्वत्रासिद्धम्’ अधिकारोऽयं, तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा । त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्” इति । सर्वमिदं कौमुदीग्रन्थे व्यक्तम् । अस्मिन् पक्षे अथेत्येतदत्रान्वेति । अथ अकारोच्चारणानन्तरं अन्तस्थास्वरवान् अन्तस्थाः आदन्तोऽयं अन्तस्थाभिश्च संयुतम्' इति पाणिनीयशिक्षादिप्रयोगात् अरिशब्दे अन्तस्थासंज्ञितो वार्णो रेफः । अथ स्वरः रेफोत्तरवर्ती इकारः । ‘यरलवा अन्तस्थाः । अचस्स्वराः' इत्यनुशासनात् । तद्वान् भूत्वा अन्ततः अवसाने विसृष्टः विसर्गवानभूत् अरिशब्दस्य हृस्वाकाररेफेकारविसर्गघटतत्वात्तथोक्तिरिति ध्येयम् । अत्राप्रकृतस्यारिशब्दार्थस्य अप्रकृतस्यारिशब्दस्य च श्लेषः । आद्यकक्ष्यायां अप्रस्तुतपराभूतवैरिवृत्तान्तेन प्रस्तुतभगवत्पराक्रमोत्कर्षः प्रतीत इति कार्यनिबन्धनाप्रस्तुतप्रशंसा । भगवन्निरस्ततया प्रक्रियादशावैधुर्यस्य तस्य च संवृताकारत्वादेश्च समर्थनात्काव्यलिङ्गमाला चैकवाचकानुप्रवेशेन सकीर्यन्ते ॥

 यथावा--

 एकोऽयमनुपसर्जनभावाद्भगवानमध्यमोऽदोऽन्यः । अपि कः परस्तदेष हि सर्वादौ गण्यते बुधवरेण्यैः ॥ २१८८ ॥