पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१३९

पुटमेतत् सुपुष्टितम्
131
संकरसरः (१२१)

 अयं भगवान् श्रीनिवासः एक एव अनुपसर्जनभावात् उपसर्जनमप्रधानं ‘अप्रधानोपसर्ज्जने’ इत्यमरः । तदन्यदनुपसर्जनं तस्य भावात् प्राधान्यादित्यर्थः । अमध्यमः ‘तस्य लोकप्रधानस्य जगन्नाथस्य भूपते’ इत्युक्तरीत्या सकललोकप्रधानतया सर्वोत्तम इत्यभिप्रायः । अदोऽन्यः अमुष्माद्भगवत इतरः । परोऽपि उत्कृष्टोपि कः ? नैवेत्यर्थः । अमुष्मादन्यस्य उत्कर्षसंभावनाऽपि का नामेति भावः । अपिरत्र संभावनायाम् । बुधवरेण्यैः ब्रह्मविदुत्तमैः स एष हि अयं भगवानेव ‘हि हेताववधारणे' इत्यमरः । सर्वादौ सर्वेषां ब्रह्मादीनामपि आदौ अग्रे गण्यते । जगजन्मस्थेमप्रळयकारणत्वेन कीर्त्यते । अन्यत्र एकादिश्शब्दाश्शब्दपराः एकः अयं अमध्यमः मध्यमवर्णविधुरः भगवान् भवानित्यर्थः । अदः अन्यः अपिशब्दो भिन्नक्रमः । कः एकः तत् एषोऽपि शब्दः अनुपसर्जनभावात् अन्योपसर्जनत्वाभावाद्धेतोः बुधवरेण्यैः वैयाकरणैः सर्वादौ सर्वादिगणे गण्यते । एक इत्यादीनां प्रत्येकं गण्यत इत्यनेनान्वयः । ‘संज्ञोपसर्जनीभूतास्तु न सर्वादयः महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात्’ इत्युक्तेरनुपसर्जनीभूतानामेव सर्वादीनां तद्गणे पाठादिति तथोक्तिः । एकेदंभवददोऽन्यकिंपरतदेतच्छब्दाः क्रमेणात्रपद्ये सर्वादिगणपठिता एवोपनिबद्धा इति ध्येयम् । अत्र प्रकृताप्रकृतगोचरश्श्लेषः । प्रकृतार्थकक्ष्यायां भगवतस्सर्वादिगण्यतायाः पूर्ववाक्यार्थेन समर्थनात्काव्यलिङ्गं सर्वादिगणप्रसिद्धसहपाठानामेकादिशब्दानां न्यसनाद्रत्नावळी चैकवाचकानुप्रवेशेन संकीर्यन्ते । प्रसिद्धक्रमविपर्यासेऽपि रत्नावळी भवत्येवेति निरूपितमधस्तात्तदलंकारनिरूपणावसरे ॥

 सर्वादौ नाथ भवानस्मादस्मिंत्समुल्लसति ज