पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१४७

पुटमेतत् सुपुष्टितम्
139
संकरसरः (१२१)

न्धि पावनाशनमिति वा पवनाशनानां ऋषीणां संबन्धीति वा पावनं अशनं प्राशनं यस्येति वा विरोधः परिहार्यः । अतएव निरुक्त्यलंकारः । पक्षे तावकगिरि त्वदीयवाचि अपवाहितं अपं अविद्यमानपकारं वाहितं पकारस्थान एव वकारेण आहितं पापनाशनशब्दं पावनाशनमित्यभिदधते सर्वदेश्या अपीत्यर्थः । अत्र तुल्ययोगितानिरुक्त्योरेकवाचकानुप्रवेशः ॥

 यथावा--

 त्वदनुगृहीतः पुरुषो निगृहीतश्च त्वया बत मुरारे । सहमहिषीकोऽधिवसत्यर्यमशुभ्रं सुभूरिपर्यङ्कम् ॥ २१९६ ॥

 हे मुरारे! त्वया अनुगृहीतः निगृहीतश्च पुमान् सहमहिषीकस्सन् आर्यमा भानुरिव शुभ्रं उद्दीप्र 'शुभ्रमुद्दीप्रशुक्लयाः' इत्यमरः । ‘शुभ्रं स्यादभ्रके क्लीबमुद्दीप्रशुक्लयोः त्रिषु' इति मेदिनी च । सुभूरिपर्यङ्कं शोभनसुवर्णमञ्चं अधिवसति कृताभिषेकाभिर्देवीभिस्सह महीयांसं विभवमनुभवति महाराजो भवतीति भावः ‘भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ञे स्याद्वाच्यलिङ्गकः' इति मेदिनी । त्वयाऽनुगृहीत ईदृशो भवतीति युक्तम् । निगृहीतोऽप्येवंविधो भवतीत्याश्चर्यं बतेन्यनेन सूच्यते । परिहारस्तु-- महिषीभिस्सैरिभीभिस्सह वर्तत इति तथोक्तस्सन् । अर्यमशुभ्रं इत्यत्र अर्यं अशुभ्रमिति छेदः । अशुभ्रं कलुषं सुभूरि अतिमात्रस्फीतं अर्यं र्यवर्णविधुरं पर्यङ्कं पङ्कमित्यर्थः । अधिवसति महिषजन्म विन्दतीति भावः । अत्र तुल्ययोगितायाः श्लेषोज्जीवितायाः तथाविधसमविभावनालंकारयोश्चैकवाचकानुप्रवेशलक्षणस्सकरः ॥

 ALANKARA IV.
12*