पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१५३

पुटमेतत् सुपुष्टितम्
145
संकरसरः (१२१)

रीसाम्यमभजतेति भावः । अत्र विषमप्रत्यनीकपरिकराङ्कुराणामेकवाचकानुप्रवेशः ॥

 यथावा--

 निर्भासिलता त्वत्तनुधुताऽथ तत्परिभवेच्छयाऽवनितनये । स्याद्वाऽलङ्काविष्टा भ्रष्टा स्वार्थाद्भवेत्तु निर्भासिकता ॥ २२०२ ॥

 हे अवनितनये जनकनन्दिनि! इदं च वक्ष्यमाणार्थानुगुण्याय । निर्भासिनी अतिशयेन भासनशीला च सा लता च निर्भासिलता । त्वत्तन्वा तावकमूर्त्या धुता तिरस्कृतेति यावत् । अथ तस्याः त्वत्तन्वाः परिभवेच्छया लङ्काविष्टा स्याद्वा त्वत्पराभवाय एकाक्ष्येककर्णादिवदियमपि लङ्कां प्रविशतु वा । तावताऽपि निर्भाः विगतभाः सिकता वालुका सती स्वार्थात् स्वाभीप्सितत्वत्तनुपराभवरूपात्प्रयोजनाद्ब्रष्टा भवेत् । अनवाप्तमनोरथा प्राप्तानिष्टा च भवेदित्यर्थः ॥

 पक्षे निर्भासिलताशब्दः अलं अविद्यमानलकारं यथास्यात्तथा काविष्टा तत्रैव प्रवेशितककरा सती निर्भासिकतेति निष्पन्ना स्वार्थात् स्वाभिधेयात् प्रकाशमानलतात्वरूपात् भ्रष्टा भवेत् निर्भासिलतेत्यानुपूर्व्या यादृशर्थः प्रत्याय्यते निर्भासिकतेत्यानुपूर्व्याः तादृशार्थप्रत्यायनायोगादिति भावः । अत्राप्रस्तुतप्रशंसाविषमौ एकवाचकानुप्रविष्टौ ॥

 यथावा--

 त्वत्पदनखरुचिमोषणकृतरुचिरपशदतया फणिगिरीन्दो । विशदमयूखोऽपि परं विमयूखो भवति नात्र संदेहः ॥ २२०३ ॥