पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१५९

पुटमेतत् सुपुष्टितम्
151
सङ्करस्सरः (१२१)

यनमेव भवेत् तस्य भानुनयनतया लोकवेदविदितत्वादिति भावः । न तु तव नयनम् । सौम्यसुन्दरमहोदारदयातरङ्गितं सकलतापमोचनं भवत्या लोचनं न स्यादिति भावः । पक्षे अरविन्दं अरविन्दमितिपदं अन्तः स्वाभ्यन्तरे रविं रेफयुक्तविवर्णं दधताम् । तस्य पदस्य मध्ये उक्तवर्णयोश्श्रवणात् । तथा तद्वत् अनन्दमिति छेदः । अश्च न्दश्च अन्दौ अविद्यमानौ अन्दौ यस्य तत्तथोक्तं अकारन्दकाराभ्यां रहितं भवतात् । तदपि सद्रविता सन्तौ विद्यमानौ रवीति वर्णौ यस्य तत्तथोक्तं तत्तां भजत् अन्यवर्णयोरपाये रवीतिवर्णयोरेवावशेषणादिति भावः । अत्र समविषमसंभावनादीनामेकवाचकानुप्रविष्टता द्रष्टव्या ॥

 यथावा--

 अपि हरिमणिमुखमणयस्त्वद्रुचिसाम्येप्सवस्तयाऽपास्ताः । अधरितशिरोऽपि तेष्विदमरं मरतकं हरे भवेत्कतमम् ॥ २२११ ॥

 हे हरे! हरिमणिः इन्द्रनीलमणिरेव मुखं येषां ते मणयः महानीलाद्याः ‘इन्द्रनीलमहानीलमणिप्रवरवेदिकम्' इत्यादौ नीलरत्नानां बहुविधत्वप्रसिद्धेः । ये मणयः पुल्लिङ्गेन पुमांसो बहुवचनेन बहव इति च गम्यते । त्वद्रुचिसाम्येप्सवः अत एव तया त्वद्रुच्या स्त्रिया एकयैवेति भावः । अपास्ताः उज्ज्वलश्यामलिमानस्त एव निरस्ता इति भावः । तेषु मध्ये इदं मरतकं इदमित्यनेन इन्द्रनीलाद्यपेक्षया मन्दतमनीलमिति द्योत्यते । अरं अतिमात्रं अधरितशिरोऽपीति लोकोक्तिः कतमं भवेत् ? इन्द्रनीलादिष्वपीदं कः पदार्थः तेष्वपि गणयितुमनर्हं क्लीबं च कथं नाम त्वद्रुचिसाम्यसौभाग्यमियादिति भावः । पक्षे मरतकं अधश्शीर्षमपि अरं