पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६१

पुटमेतत् सुपुष्टितम्
153
संकरसरः (१२१)

वम् । तव कृपयाऽच्युत मा भून्निजजनिरेषाऽपि वा प्रतीपगतिः ॥ २२१३ ॥

 हे अच्युत! बह्वी जनिसंततिः जन्मपरंपरा ममेति शेषः । मुग्धा भगवन्मायया मोहं प्राप्ता अतएव मुधाभावं अनाराधितत्वच्चरणारविन्दतया व्यर्थत्वमिति भावः । प्रयाता प्राप्ता । एषा निजजनिरपि वा एतन्मम जन्म वा तव कृपया प्रतीपगतिः ‘अनृतेन हि प्रत्यूढाः’ इति श्रुत्युक्तरीत्या भगवन्मायया प्रातिकूल्यं प्रापिता मा भूत् अविदितपरावरतत्त्वयाथात्म्या अननुष्ठितत्वत्प्राप्त्युपाया मा विनङ्क्षीदिति भावः । अत्र--

वृधैव भवतो याता भूयसी जन्मसंततिः ।
तस्यामन्यतमं जन्म संचिंत्य शरणं घ्रज ॥ इति,
संसारचक्रमारोप्य बलिभिः कर्मरज्जुभिः ।
कलेनाकृष्यमाणस्य जङ्गमस्थावरात्मनः ॥
अहो मे महती याता भूयसी जन्मसंततिः ।
अनाराधितगोविन्दचरणाम्भोरुहद्वया ॥
अनास्वादितसत्कर्मज्ञानभक्तिसुधारसा ।
अदृष्टानन्तसंसारसागरोत्तरणप्लवा ॥

इत्यादिना चोक्तोऽर्थोऽनुसन्धेयः ।

 पक्षे मुग्धेति शब्दव्यक्तिः अगतामुधाभावमिति समस्तं पदम् । अगतया अविद्यमानगकारतया गकारे अकार उच्चारणार्थः । ग् इति हल्मात्रलोपेनेत्यर्थः । मुधाभावं मुधाशब्दत्वं प्रयातेति योजना । किंच निजजनिरिति शब्दव्यक्तिः प्रतीपगतिर्मा भूत् प्रातिलोम्येन पठिताऽपि पूर्वानुपूर्व्यैवावतिष्ठत इति

 ALANKARA IV.
13