पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६७

पुटमेतत् सुपुष्टितम्
159
संकरसरः (१२१)

च्चये । सत्त्वं सत्संज्ञावत्त्वमपि नैव विजहाति । ‘तौ सत्’ इति शतृशानचोस्सत्संज्ञाविधानादिति भावः । त्वदभक्तिभृति त्वदभक्तिभृच्छब्दे प्रत्यय इत्यस्यात्राप्यनुषङ्गः । प्रत्ययः क्किप्प्रत्ययः स्वयं असत्त्वं सत्संज्ञाभावं शतुरिव क्किपस्सत्संज्ञाया अविधानादिति भावः । यद्वा असत्त्वं अविद्यमानत्वं एत्य क्विपस्सर्वस्यापि 'लशक्वतद्धिते । उपदेशेऽजनुनासिक इत् । हलन्त्यम्’ इति ककारेकारपकारणामित्संज्ञायां 'तस्य लोपः' इत्यनेन वकारस्य 'वेरपृक्तस्य’ इत्यनेन च लोपविधानादिति भावः । तस्य त्वदभक्तिभृच्छब्दस्य तान्तत्वं तकारान्तत्वं ददाति । क्विपः पित्कृत्त्वात् । ‘हृस्वस्य पिति कृति तुक्’ इति भृ इत्यस्य तुगागमे तकारान्तत्वं भवतीति भावः । क्विब्निमित्तकत्वात्तुगागमस्य तान्ततायास्तद्दत्तत्वोक्तिः । अत्र प्रकृताप्रकृतयोर्ज्ञानप्रत्यययोश्श्लेषः । प्रकृतार्थकक्ष्यायां ज्ञानस्य ग्लानतारूपकारणसत्त्वेऽपि सत्त्वपरित्यागरूपकार्यानुदयस्य वर्णनाद्विशेषोक्तिः पूर्वार्धे । उत्तरार्धे तु सामान्यज्ञानस्य भगवद्भक्त्यभरणरूपकारणानुगुणासत्त्वप्राप्त्यादिकार्यवर्णनात्समालंकारः ॥

 महावाक्यार्थस्तु--भगवद्भक्ताभक्तगतप्रत्यययोर्वैलक्षण्यवर्णनात्मकव्यतिरेकरूपः । अप्रकृतार्थकक्ष्यायां तु शतृप्रत्ययस्य तान्तत्वसत्त्वप्राप्त्योः क्विप्प्रत्ययस्यासत्त्वप्राप्तितान्तताप्रदानयोश्चानुरूपयोर्वर्णनात्समालंकारद्वयं चेत्येतेऽर्थालंकाराः तकारपौनरुक्त्यलक्षणवृत्त्यनुप्रासश्चेत्येतेषामेकस्मिन्नेव वाचकेऽनुप्रवेश इत्येकवाचकवाचकानुप्रवेशसंकरः ॥

 न च शब्दालंकारस्य पदावाच्यतया एकस्मिन् वाचके वाच्यतयाऽनुप्रवेशाभावात्कथं तस्यैकवाचकानुप्रवेश इति वाच्यं,