पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१६८

पुटमेतत् सुपुष्टितम्
160
अलङ्कारमणिहारे

एकवाचकाश्रितत्वमात्रस्यैव तत्रैकवाचकानुप्रवेशशब्दार्थत्वात् । न चैवमर्थालंकारस्य वाचकवृत्तिताविरहत्कथमेकवाचकानुप्रवेशविषयतेति वाच्यम्, तस्यापि वाच्यतासंबन्धेन तडुपपत्तेरित्याहुः ॥

 यथावा--

 भवति खलु सत्पदविदामिह सद्गतिरादरे क्रियायोगे । अथ सत्क्रिया समस्ताऽप्यसद्गतिरनादरे क्रियायोगे ॥ २२१९ ॥

 सत्पदविदां सदिति यत्पदं वस्तु ब्रह्मरूपं वस्त्वित्यर्थः । 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्स्मृतः' इत्युक्तेः । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । यद्वा ब्रह्मस्वरूपमित्यर्थः । 'तद्विष्णोः परमं पदम्’ इत्यत्र ‘पद्यत इति पदं स्वरूपम्’ इति व्याख्यानात् । तत् विदन्तीति तथोक्ताः । तेषां कर्तरि षष्ठी । परब्रह्मोपासकानामित्यर्थः । वेदनोपासनध्यानादिशब्दानामैकार्थ्यस्य ‘आवृत्तिरसकृदुपदेशात्' इत्यादौ भाष्ये स्थापितत्वात् क्रियायोगे कर्मयोगे अनभिसंहितफलकर्मानुष्ठाने आदरे सति सद्गतिः शरीरावसाने अर्चिरादिमार्गगमनं भवति खलु । खलुश्शास्त्रीयप्रसिद्धौ ॥

विद्यां चाविद्यां च यस्तद्वेदोभयम् सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥
‘तमेतं वेदानुववनेन ब्राह्मणा विविदिषान्त'।
इयाज सोऽपि सुबहून्यज्ञान् ज्ञानव्यपाश्रयः ।
ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥

 'ये चेमेऽरण्ये श्रद्धां तप इत्युपासते तेऽर्चिषमेवाभिसंपद्यन्ते’ इत्यादिप्रमाणानुरोधेन ब्रह्मविदामपि विद्यासहकारित्वेना