पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८०

पुटमेतत् सुपुष्टितम्
172
अलङ्कारमणिहारे

तवर्णगतो रसविषयो व्यापारः रचनाविशेष इति यावत् । तदाश्रितोऽनुप्रास इत्याहुः ॥

 छेकानुप्रासः--

 छेकानुप्रासमाहुर्यत्साम्यं व्यञ्जनयोस्सकृत् ॥

यद्व्यञ्जनयोस्सकृत्साम्यं तं छेकानुप्रासमाहुः ॥

 यथावा--

 सन्ततमन्तःकरणं दिव्यं भव्यं भुजङ्गगिरिसङ्गि । धाम श्यामममेयं विन्दतु कन्दर्पदर्पहररूपम् ॥

 अत्र पूर्वार्धे नकारतकारयोः ङकारगकारयोः वकारयकारयोः उत्तरार्धे नकारदकारयोः रेफपकारयोश्च सकृत्साम्यम् ।

इदं च--

ततोऽरुणपरिस्पन्दमन्दीकृतवपुश्शशी ।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥

 इतिच्छेकानुप्रासस्योदाहरणदानेन व्यवधानसहिष्णुव्यञ्जनद्वयसकृत्साम्यस्य छेकानुप्रासतामभ्युपगच्छतां प्रकाशकारादीनां मतेन । विद्यानाथादीनां मते तु इदं लक्षणम्--

द्वयोर्द्वयोर्व्यञ्जनयोर्युग्मयोर्या निरन्तरा ।
आवृत्तिः क्रियते सोऽयं छेकानुप्रास ईर्यते ॥

 द्वयोद्वयोर्व्यञ्जनयोर्व्यञ्जनान्तराव्यवधानेनावृत्तिश्छेकानुप्रास इत्यर्थः । तेनाज्वर्णव्यवधानेऽपि न दोषः ॥

 यथावा--

 देवादेव श्रेयो रामारामस्ववक्षसो ज्यायः । ध्येयो हि योऽहिभूमीधरधरणीबालिकालिकाभरणम् ॥