पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८२

पुटमेतत् सुपुष्टितम्
174
अलंकारमणिहारे

 द्वितीये पद्ये महामहिम्नां मही भूमिः आधारभूतेत्यर्थः । काऽपि देवतेति योजना । तृतीये मदरभसो मदवेगः तस्य निर्जये रभसि उल्लासवदित्यर्थः । ‘रभसो वेगहर्षयोः' इति विश्वः । अत्र पद्यत्रये यथायोगं एकद्वित्र्यादिवर्णानामावृत्तेर्वृत्त्यनुप्रासः । अत्र पूर्वत्र च स्वरसादृश्यमानुषङ्गिकम् । स्वरव्यञ्जनसादृश्यस्य यमकप्रयोजकत्वं वक्ष्यते ॥

 अथ लाटानुप्रासः--

 तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता । सोऽयं शाब्दः काव्यविद्भिर्लाटानुप्रास ईर्यते ॥

 एवं वर्णगतमनुप्रासं प्रतिपाद्य वर्णसमुदायरूपशब्दगतमनुप्रासं निरूपयति— तात्पर्यमात्रेति । तात्पर्यमात्रभिन्नं शब्दार्थयोः पौनरुक्त्यं यत् सोऽयं शब्दो वर्णसमूहः तत्संबन्धी शाब्दः-- लाटजनप्रियत्वाल्लाटानुप्रास इति काव्यविद्भिरीर्यते । अत्र शब्द, पौनरुक्त्यमात्रं यमकेऽप्यस्तीति तद्वारणायार्थपदम् । यमके चार्थभेदान्न तत्पौनरुक्त्यम् । शब्दार्थपौनरुक्त्यमात्रं कथितपदत्वादिरूपदोषसाधारणमित्यतस्तात्पर्यमात्रभिन्नेति विशेषणमिति ध्येयम् ।

 वाक्यावृत्तौ पदावृत्तौ नामावृत्तौ च तत्त्रिधा ॥

 सः लाटानुप्रासः वाक्यपौनरुक्त्ये सुबन्ततिङन्तपदपौनरुक्त्ये नाम्नः प्रातिपदिकस्य पौनरुक्त्ये च त्रिविधो भवति ।

तत्राद्यो यथा--

 त्वं चेत्प्रसीदसि हरे वर्णाश्रमधर्मचर्यया किं नः । यदि न प्रसीदसि त्वं वर्णाश्रमधर्मचर्यया किं नः ॥ २२३४ ॥