पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८६

पुटमेतत् सुपुष्टितम्
178
अलङ्कारमणिहारे

अतोऽनुप्रासमात्रत्वमेवास्य । न च केवलकरादिपदानां स्वार्थविश्रान्तावपि समासे उपसर्जनीभूतानां स्वार्थत्यागेन परार्थवृत्तेस्तात्पर्यान्तरपरत्वमस्त्येवेति वाच्यम्, लक्षणासामग्रीविरहात् । अत्राप्यन्यपदार्थप्रधानत्वात्करशब्दस्य गुणीभाव एव न तु मुख्यार्थबाधः, स्वार्थ एव विश्रान्तेः । न हि गुणीभावमुख्यार्थबाधयोरेकत्वं सतो हि मुख्यार्थस्य किंचिदपेक्ष्य गुणीभावः । बाधस्तु स्वस्मिन्नेवाविश्रान्तिरित्यनयोर्महान् भेदः । नाप्यत्र लक्षणायां किंचित्प्रयोजनमित्येतत्पौनक्त्यमात्रम् । एतेन ‘अत्राब्जपत्रनयने नयने निमील्य’ इत्यत्र लाटानुप्रासं वदन् सर्वस्वकारोऽपि प्रत्युक्तः । अब्जपत्रशब्दस्याप्यपौनरुक्त्येन तस्य दुर्घटत्वादिति वदन्ति ॥

अथ यमकम्

अनर्थका वा भिन्नार्थास्सार्थकानर्थकाश्च वा ।
क्रमादावर्तिता वर्णा यदि तद्यमकं भवेत् ॥

 यथा--

 सरसा सरसा सकलाविपुला विपुला फणीन्द्रभूमिभृतः । शौरेर्मोदं जनयति नयति नृणां दुरितमविरतं विरतिम् ॥ २२४० ॥

 अत्र सरसासरसासकलेत्यत्र रसासेत्यादीनामनर्थकानां वा विपुलाविपुलेत्यत्रार्थसंभवेन भिन्नार्थकानां वा जनयति नयतीत्यत्र क्वचित्सार्थकानां क्वचिदर्थविधुराणां वा वर्णानां क्रमाद्यत्पौनरुक्त्यं तद्यमकम् । अत्र सरसासरसासकलेत्यत्रावर्त्यमानानां रसासेतिवर्णानामर्थाभावेन भिन्नार्थकत्वस्य सार्थकानर्थकत्वस्य चाभावदव्याप्तिः, अत उक्तमनर्थका वेति । विपुलाविपुलेत्यत्रावर्त्यमानानां