पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१९७

पुटमेतत् सुपुष्टितम्
189
शब्दालङ्कारसरः (१२२)

एकैकपादे नियता नियतक्रमशालिनः ।
यम्यन्ते चेदादिमध्यान्त्यभागास्तद्भिदाश्शतम् ॥

 यदा त्वेकैकस्मिन्नेव पादे आदिमध्यान्त्यभागानां नियतक्रमत्वेन अनियतक्रमत्वेन च यमनं तदा शतं अनेके भेदास्संभवन्ति । एते यमकप्रभेदाः काव्यलक्ष्मीकण्ठगडुभूततया न प्रपञ्चनार्हा इति दिङ्मात्रमेवोदाह्रियते ॥

 पुरुषस्समाहितमना यस्सेवेताहिशैलमौलिमणिम् । पुरुषस्स माहितमनास्तस्मै किं किं पदं न विदधीत ॥ २२५० ॥

 यः पुरुषः मनुजः समाहितमनाः प्रणिहितचित्तस्सन् अहिशैलमौळिमणिं सेवेत तस्मै पुरुषाय सः 'सकलफलप्रदो हि विष्णुः' इति प्रसिद्धः माहितमनाः मायै श्रियै हितं प्रियं करणं मनो यस्य सः । अनेन पुरुषकारसांनिध्यं तत्प्रीत्याचरणैकतानत्वं चोक्तम् । पुरुषः भगवान् किं किं फलं न विदधीत ‘किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इत्युक्तेरिति भावः ॥

रत्नपर्वतमारुह्य यथा रत्नं नरो मुने ।
सत्वानुरूपमादत्ते तथा कृष्णान्मनोरथान् ॥

इत्यादिकमप्यत्रानुसंधेयम् ॥

 यथावा--

 नाशमितोऽभवदमुना भवता मम तावदखिलदुरितौघः । नाशमितो भवदमुना भविता फणिशैलनीलजलद हरे ॥ २२५१ ॥