पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१९८

पुटमेतत् सुपुष्टितम्
190
अलङ्कारमणिहारे

 नाशं इतः अभवत् अमुना इति प्रथमपादे । न अशमितः भवदमुनाः इति तृतीयपादे च छेदः । हे हरे ! इदमाश्रितदुरितापहारसामर्थ्याभिप्रायगर्भम् । अमुना भवता आत्महविस्समर्पणोद्देश्यभूतेन त्वया, हेतौ तृतीया । मम अखिलदुरितौघानां सर्वपूर्वाघव्यूहानां, इदमुपलक्षणं प्रामादिकोत्तराघानामपि । नाशं विनाशं इदमश्लेषस्याप्युपलक्षणम् । इतः प्राप्तः इणः कर्तरि क्तः अभवत् । उत्तराघाश्लेषस्य सिद्धवत्काराभिसंधिना भूतनिर्देशः । भवस्संसार एव दमुनाः आग्निः सप्तार्चिर्दमुनाः' इत्यमरः । भवतेत्येतदत्राप्यनुषज्यते । अशमितः न भविता अनिर्वापितो न भविष्यति । भूधातोर्भविष्यति लुट् । फणिशैलनीलजलदेति विशेषणं भवाग्निनिर्वापणधुरीणताभिप्रायकम् । भवता मम पूर्वोत्तराघविनाशाश्लेषयोर्निर्वर्तितयोः पुनस्संसारतापः कदाऽपि न भविष्यत्येवेति भावः ॥

 यथावा--

 भविता सत्कृत्त्यादृतिरच्युत न त्वत्पदाश्रितानां यः । भवितासत्कृत्त्यादृतिरेव स एषोऽत्र को नु संशेताम् ॥ २२५२ ॥

 हे अच्युत ! यः पुमान् त्वत्पदाश्रितानां भागवतानां सत्कृतौ सत्कारे बहुमानने आदृतिः आदरणं यस्य स तथोक्तो न भविता स एष जनः असत्कृत्यादृतिरेव असत् अप्रशस्तं यत्कृत्यं तस्मिन् आदृतिरस्य तथोक्त एव भविता । यद्वा भवितासत्कृत्यादृतिरिति तृतीयचरणे समस्तं पदम् । भवितया संसारितया सतां ब्रह्मविदां कृत्ये आचारे आदृतिः यस्य स न भवतीत्यसत्कृत्यादृतिरेरव । अथवा असत्यां अप्रशस्तायां कृत्यायां देवतायां