पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२००

पुटमेतत् सुपुष्टितम्
192
अलङ्कारमणिहारे

 यथावा--

 भूष्णुस्स्याद्यो मनुजो भवति स दामोदरहितताश्रेयान् । यो मनुजोऽभूष्णुस्स च भवति सदामोदरहितताश्रेयान् ॥ २२५४ ॥

 यः मनुजः भूष्णुः वर्धिष्णुः स्यात् सः दामोदराय हितः दामोदरहितः ‘हितयोगे च' इति चतुर्थी । ‘चतुर्थी तदर्थ' इत्यादिना समासः । तस्य भावः दामोदरहितता तया श्रेयान् प्रशस्यतरः भवति । यो मनुजः अभूष्णुः स च संश्चासावामोदश्च सदामोदः प्रशस्तानन्दः तेन रहिततया विधुरतया अश्रेयान् अविद्यमानं श्रेयो यस्य तथाभूतः भवति । ‘ईयसश्च' इति बहुव्रीहेर्न कप् ॥

 यथावा--

 त्वयि योऽच्युताभिदध्यादन्तर्यामीति शब्दमात्रमपि । तां श्रियमेति स न विशेदन्तर्यामीति शब्दमात्रमपि ॥ २२५५ ॥

 हे अच्युत ! त्वयि विषये अन्तर्यामी अन्तर्नियन्तेति शब्दमात्रमपि यः अभिदध्यात् । मा स्म तदर्थं ज्ञासीदिति भावः । सः पुमान् तां श्रियं संपदं एति प्राप्नोति । यां श्रियं ईतिशब्दमात्रमपि विप्लवशब्दमात्रमपि अन्तः न विशेत् किमुत तदर्थः । त्वयि अन्तर्यामीति शब्दमात्रं प्रयुञ्जानोऽपि निरातङ्कां श्रियमैहिकीमामुष्मिकीं वा प्राप्नोतीति भावः । ‘ईतिर्डिम्बप्रवासयोः' इत्यमरः । डिम्बो विप्लवः ‘डिम्बे डमरविप्लवौ' ईति तेनैवानुशिष्टत्वात् ॥

 यथावा--

 यः फणिशैलनिवेशे श्रीशेऽवधिरहितवर्धने