पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०१

पुटमेतत् सुपुष्टितम्
193
शब्दालङ्कारसरः (१२२)

निपुणः । स भवति वसुधाधीशश्श्रीशेवधिरहितवर्धनेऽनिपुणः ॥ २२५६ ॥

 श्रीशे अवधिरहितवर्धने निपुणः श्रीशेवधिः अहितवर्धनेऽनिपुणः इति पदच्छेदः । यः पुमान् अवधिरहितं अनन्तं वर्धनं वृन्द्विः यस्य तथोक्ते स्वरूपेण गुणैश्च निरतिशयबृहति परस्मिन् ब्रह्मणीति यावत् । यद्वा अनवच्छिन्नाभिवृद्धौ त्रिविक्रमावतारे तथा प्रवृद्धत्वादिति भावः । अवधिरहितं यथास्यात्तथा वर्धने वर्धिष्णाविति वा । ‘वर्धनं वृद्धिवर्धिष्णुच्छेदे' इति मेदिनी । ‘स्याद्वर्द्धिष्णुस्तु वर्धनः' इत्यमरश्च । फणिशैलनिवेशे श्रीशे श्रीनिवासे निपुणः मातरि निपुण इत्यादाविव तत्पूजनैकतान इत्यर्थः । ‘साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः’ इत्यर्चायां गम्यमानायां निपुणशब्दयोगे सप्तमी । सः पुमान् श्रियः संपदः शेवधिः निधिः 'निधिर्ना शेवधिः' इत्यमरः । अहितानां वैरिणां वर्धने छेदने विषये निपुणः कुशलः वसुधाधीशः राजा भवति । अत्र ‘क्रियते यद्भुवनावनम्’ इत्यादिपद्यचतुष्टयेऽपि द्वितीयपादस्य तुरीयपादे आवृत्तिः । अत्र प्रथमस्य पादस्य तृतीये पादे आवृत्तौ संदंशो नाम यमकम् । द्वितीयस्य चतुर्थे आवृत्तौ संदष्टकं नाम यमकमिति रुद्रटः । तथाच तदीयं लक्षणं--

पर्यायेणान्येषामावृत्तानां सहादिपादेन ।
मुखसंदंशावृतयः क्रमेण यमकानि जायन्ते ॥

 आदिपादेन द्वितीयपादावृत्तौ मुखं नाम यमकम् । तेन तृतीयपादावृत्तौ संदंशोनाम यमकम् । तेन तुरीयपादावृत्तावावृतिर्नाम यमकमिति तदर्थः ।