पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२०९

पुटमेतत् सुपुष्टितम्
201
शब्दालङ्कारसरः (१२२)

 कृतविधिनाभीकमलं हृदयान्तरकृतनिकेतनाभीकमलम् । व्रजललनाभीकमलंकुरुतां हृद्ब्रह्म तदधुनाऽभीकमलम् ॥ २२६७ ॥

 कृतः सृष्टः विधि: ब्रह्मा येन तथोक्तं नाभीकमलं यस्य तत् । हृदयान्तरे वक्षोऽन्तराळे कुतनिकेतना रचितमन्दिरा अभीः अविद्यमाना भीर्यस्यास्सेति पञ्चमीबहुव्रीहिः । आश्रितभीतिहारिणी । षष्ठीबहुव्रीहिर्वा । परिपूर्णापराधेष्वाश्रितयूधेषु कलुषितमतेर्दण्डधराल्लोकेश्वराद्भर्तुरपि तत्परित्राणे ‘किमेवं निर्दोष: क इह जगति’ इति बोधयन्ती न बिभेतीति भावः । अभीः कमला यस्य तत् तथोक्तम् । आभ्यां परत्वमुक्तम् । व्रजललनानां गोपमहिलानां अभीकं कामुकं ‘कम्रः कामयिताऽभीकः' इत्यमरः ‘अनुकाभिकाभीकः कमिते' त्यभेः कमिते’ कमितेत्यर्थे कन्प्रत्ययो निपातितः । अनेन सौलभ्यमुक्तम् । ब्रह्म उक्तविधं परं ब्रह्म हृत् मम चित्तं कर्म अलंकुरुतां परिष्कुरुताम् । तत् मनः कर्तृ । अधुना अलं पर्याप्तं अभीकं निर्भयं भवति भगवति परस्मिन् ब्रह्मणि हृदयमधिवसति कुतो मम भयवार्तेति भावः । ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति’ इति श्रुतेः । अत्र प्रथमपादान्त्यभागगतसस्वरव्यञ्जनपञ्चकस्य तदितरपादान्त्यभोगष्वावृत्तिरिति विशेषः ॥

 श्रयसि सदा सहितत्त्वं श्रिया यदेतत्पुरा सदास हि तत्त्वम् । अयसि स दासहितत्त्वं त्वामेवं वेद यः सदा स हि तत्त्वम् ॥ २२६८ ॥

 हे भगवन्! सदा श्रिया सहितत्त्वं श्रयसि । श्रिया नित्ययोगवानिति श्रीमच्छब्दार्थ उक्तः । 'आनीदवातग् स्वधया तदेकम्’

 ALANKARA IV.
16