पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५३

पुटमेतत् सुपुष्टितम्
245
शब्दालङ्कारसरः (१२२)

 यथावा--

 सौभाग्यकैरवग्लौः पद्मास्थैर्यप्रभावताराद्यौः । अनपायभवार्णवनौरनघा भद्राय भासतामवनौ ॥ २३२९ ॥

 ग्लौः चन्द्रमाः । स्थैर्यं च प्रभावाश्च त एव ताराः तारकाः तासां द्यौः । पद्मा लक्ष्मीः । अत्र अकार आकार ऐकार औकारश्चेत्येते चत्वार एव स्वरा निबद्धाः ॥

 त्रिस्वरनियमो यथा--

 या नागाद्र्यावासा सा पायान्मां सदा भवापायात् । श्रीः ह्रीधीश्रीकीर्तीः प्रीतीर्दधती हरन्तीतीः ॥ २३३० ॥

 नागाद्र्यावासा शेषाद्रिनिवासा । हीः अकार्ये लज्जा । धीः प्रज्ञा श्रीः प्रभा । कीर्तिः यशः । प्रीतिः आश्रितेषु प्रेमा । तस्याः विषयभेदाद्बहुत्वम् । दधती पुष्णती । ईतीः उपप्लवान् । 'ईतिर्डिम्बप्रवासयोः' इत्यमरः । हरन्ती श्रीः लक्ष्मीः भवापायात् संसाररूपादपायात् पायात् इति योजना । अत्र अकार आकार ईकार इत्येते त्रय एव स्वराः ॥

 यथावा--

 विनुतस्सततं मुनिभिर्मुमुक्षुभिर्ननु बुभुक्षुभिरपि त्वम् । तत्तदभिलषितमखिलं वितरसि मुचुकुन्दवरद मुरमथन ॥ २३३१ ॥