पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२५६

पुटमेतत् सुपुष्टितम्
248
अलङ्कारमणिहारे

 हे मुनिभिर्ध्याते हे श्रीसिन्धुसुते हे शेषिणि स्फीते अभिवृद्धे अद्भुते विचित्रे द्युसिन्धुयुते आकाशगङ्गान्विते शेषे शैले शेषाद्रौ प्रियेण श्रीनिवासेन सह उच्चैः निरतिशयां प्रीतिं मुदं अभ्येषीति योजना । अयं श्लोकः निष्कण्ठ्यवर्णग्रथितः । निषेध्यः कण्ठ्यश्चात्र केवलकण्ठ्यः, तेन कण्ठतालुस्थानकयोः एकारैकारयोः कण्ठोष्ठस्थानकस्य ओकारस्य सत्त्वेऽपि न दोषः ॥

 रक्षोगणसुक्षोभणदक्षोल्बणबाणतूणबाणासः । स्वक्षो नतपक्षोन्नतिरक्षोऽवतु मां रमानाथः ॥

 शोभने अक्षिणी यस्य सः स्वक्षः ‘बहुव्रीहौ सक्थ्यक्ष्णोः’ इति समासान्तष्टच् । ‘न पूजनात्’ इति निषेधस्तु, बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतः प्रागेव इति नियमितमाकरे । अत्र निस्तालव्यैरेव वर्णैर्न्निबन्धः, स्वरपञ्चकनियमोप्यानुषङ्गिकः ॥

 किञ्चिदचञ्चलविभवं कञ्चुकिनाथाचलाञ्चलोदञ्चि । त्वञ्चापलं विमुञ्चत्पञ्चायुधमञ्च दैवतं चेतः ॥ २३३७

 अत्र कण्ठ्यतालव्यदन्त्यौष्ठ्यवर्णान्येव निबद्धानि । इदमेव निर्मूर्धन्यमिति व्यवह्रियते ॥

 शिखरविशङ्कटवेङ्कटगिरिकटकविहारि हारिहाररुचि । अयि किमपि वैभवं भवभवभयभरहरणमेव परिचर गीः ॥ २३३८ ॥

 शिखरैः विशंकटः विशालः यो वेंकटगिरिः तस्य कटके विहरतीति तथोक्तं हारिणी मनोहरा हाररुचिः यस्य तत् । भवभव