पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२७०

पुटमेतत् सुपुष्टितम्
262
अलङ्कारमणिहारे

न ननु नैव । ननुरवधारणे । यतोऽमुना श्रीनिवासेन भगवता सर्वोऽपि जनः पाप्मनो मोच्यते तत एनं विना नानाविधदुरिततिरस्कृतानामस्माकं भवार्णवोत्तारकोऽन्यो नैवेति भावः । अत्रैकेनैव नकारेण पद्यबन्धः ॥

 यथावा--

 लीलालोलेलालीलालीलालीललोऽलिलीलालाः। लोलोल्लोलेलालंलीलालालो ललाल लोलालः ॥ २३६० ॥

 लीलालोलेलालीलालीलालीललः लीलासु विलासेषु लोला आसक्ता या इला भूः सैव आली सखी तां लालयतीति लीलालोलेलालीलालिनी । स चासौ इलानां गिरां आली पङ्क्तिः 'पुंवत्कर्मधारय’ इति पुंवद्भावः । लीलालोलेलालीलालीलाली । तया ललतीति ललः 'लड विलासे' पचाद्यच् । लीलासक्तभूसखीलालयितृवाणीश्रेणीविलासीत्यर्थः । अलिलीलालाः अलेः भ्रमरस्य लीला विलासः तच्छायेति यावत् । तां लाति आददातीति तथोक्तः । 'त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः' इतिवत्तत्सदृशद्युतिरित्यर्थः । ‘ला आदाने' इत्यस्माद्धातोः क्विप् । लोलोल्लोलेलालंलीलालालः लोलाः चञ्चलाः उल्लोलाः महातरङ्गाः यस्यां सा लोलोल्लोला च सा इला च लोलोल्लोलेला । इला जलं भूगोवाचस्त्विडा इलाः' इत्यमरः । तस्यां प्रलयमहोदधिजले इति यावत् । अलं लीयत इत्यलंलीः ‘ली श्लेषणे’ दैवादिकादस्मात् क्विप् । सा चासौ इला भूः वेदवाणी वा तस्याः ला आदानं ‘लश्शक्रे ला तु दाने स्याद्ग्रहणेऽपि निगद्यते । ली श्लेषणे च चपले' इति मेदिनी । तस्यां अलतीत्यलः । पयार्प्त