पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२७५

पुटमेतत् सुपुष्टितम्
267
शब्दालङ्कारसरः (१२२)

हारम् । हेयगुणविसरदूरं गेयगुणं चिन्तये सपरिवारम् ॥ २३६६ ॥

 कुन्दसुममन्दहासं कुवलयदलकोमलावयवभासम् । कुण्डलिभूधरवासं कलये कमलाविलाससविकासम् ॥ २३६७ ॥

 एषु त्रिषु पद्येष्वपि शब्दानां संस्कृतप्राकुतभाषयोस्तुल्यरूपतेति समसंस्कृतप्राकृतमिदम् ॥


अथ पद्मादिचित्राणि.

 पद्माद्याकारमापन्ना वणाश्चित्रमुदाहृतम् ॥

 ननु कथमस्य शब्दालंकारता, पद्माद्याकारताया रेखोपरेखानिष्ठत्वादिति चेत्सत्यम् । वर्णानुमापकरेखानिष्ठानामेवाकाराणामनुमेयनिष्ठत्वाध्यवसायादौपचारिकीयं शब्दालंकारतावाचोयुक्तिरित्याहुः ॥


तत्र षोडशदलपद्मम्.

एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् ।
तत्पद्मं षोडशदलं कर्णिकाश्लिष्टवर्णकम् ॥

 एकाकारमेव वर्णमेकवर्णान्तरितं यदि निबध्यते कर्णिकायां श्लिष्टं एकवर्णं यस्य तत् षोडशदलपद्मं नाम चित्रं भवेत् ॥

20*