पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२८६

पुटमेतत् सुपुष्टितम्
278
अलङ्कारमणिहारे

 अमलं जगतां कारणमुदाररत्नावभासितोरस्कम् । महनीयं विनुमः फणिगिरिराजविहारि किन्नरोद्गेयम् ॥ २३७७ ॥

 अत्र ऊर्ध्वमध्यमवीध्यां 'अलंकारमणिहारोऽयम्' इति काव्यनामोद्धारः

इत्यलंकारमणिहारे शब्दालंकारसरो द्वाविंशोत्तरशततमः.


 असमग्रं गार्हस्थ्ये स्वेन कृतां कृतिमिमां यतिवरेण्यः । श्रीशमुदे समपूरि श्रीकृष्णब्रह्मतन्त्रपरकालः ॥ २३७८ ॥

 अपूरि अपूरयत् ‘दीपजनबुधपूरि’ इति पूरयतेः कर्तरि लुङि चिण् ॥

 मानातिगनानागमगानार्हयशाः फणीशशिखरीशः । प्रीणातु श्रीनाथस्स्वेनानेनारचय्य कृतिमेनाम् ॥ २३७९ ॥

 कवनं मम तव नाथ स्तवनायानर्हमिति विदित्वाऽपि । यदभवमिह साहसिकस्तदखिलमपि बालकृतमिति सहेथाः ॥ २३८० ॥

 श्रुतयोभृशमप्रतिहतगतयोऽपि यतस्स्वतो निवर्तन्ते । मितमतिरपि तस्य तव स्तुतिमतनवमिति तु चपलतोल्लासः ॥ २३८१ ॥