पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२९३

पुटमेतत् सुपुष्टितम्
285
ग्रन्थोपसंहारः

तन्त्रादिमैः । याऽध्यास्ते परकालसंयमिवरास्थानीमिदानीमपि श्रेयस्संविदधातु सैन्धवमुखी सैषा परा देवता ॥ २४०७ ॥

 श्रीमद्भाष्यं निशम्याद्भुतमिति शिरसा शारदा श्लाघमाना स्वार्चां यां स्वीयपीठे सह यतिपतये भाष्यकाराख्ययाऽदात् । सेयं वागीशमूर्तिर्यतिपतिकुरुकेशागमान्तार्यमुख्यैः क्लृप्तार्चा ब्रह्मतन्त्रोत्तमकलिमथनास्थानपूज्याऽधुनाऽऽस्ते ॥

 ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा सीमातीतात्मभूमा मम हयवदना देवता धावितारिः । याता श्वेताब्जमध्यं प्रविमलकमलस्रग्धरा दुग्धराशिस्मेरा सा राजराजप्रभृतिनुतिपदं संपदं संप्रदत्ताम् ॥ २४०९ ॥

 वन्दे तं देवमाद्यं नमदमरमहारत्नकोटीरकोटीवाटीनिर्यत्ननिर्यद्घृणिगणमसृणीभूतपादाम्बुजातम् । श्रीमद्रामानुजार्यश्रुतिशिखरगुरुब्रह्मतन्त्रस्वतन्त्रैः पूज्यं प्राज्यं सभाज्यं कलिरिपुगुरुभिश्शश्वदश्वोत्तमाङ्गम् ॥ २४१० ॥