पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३०१

पुटमेतत् सुपुष्टितम्
293
लक्षणश्लोकाः

क्वचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता ।
क्वचित्समास एव स्याद्वाचकावर्ण्यलोपिनी ॥
या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा ।
एवमष्टविधा लुप्ताः प्राचां रीत्या निरूपिताः ॥
एकस्यैवोपमेयस्य यद्यनेकोपमानता ।
तदा मालोपमामेतामाहुः केचिद्विचक्षणाः ॥
पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम् ।
उपमानत्वमेषोक्ता कविभी रशनोपमा ॥

(२) उपमेयोपमा

उपमेयोपमा सा स्यादुपमानोपमेययोः ।
पूर्वयोर्वैपरीत्यं चेत्परतः पुनरुच्यते ॥

(३) अनन्वयः.

अनन्वयो यदेकस्यैवोपमानोपमेयता ॥

(४) असमः

उपमायास्सर्वथैव निषेधोऽसम उच्यते ।
प्राञ्चो नेदमलङ्कारान्तरमित्येव मन्वते ॥

(५) उदाहरणम्.

सामान्योक्तसुबोधाय तदेकांशनिरूपणात् ।
उक्ते तयोरवयवावयवित्व उदाहृतिः ॥

(६) प्रतीपम्.

प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता ।
अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः ॥