पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३०७

पुटमेतत् सुपुष्टितम्
299
लक्षणश्लोकाः

(२७) परिकराङ्कुरः

विशेष्यं यदि साकूतं भवेत्परिकराङ्कुंरः. ॥

(२८) श्लेषः

वर्ण्यावर्ण्योभयालम्बी श्लेषोऽनेकार्थसंश्रयः ।
आद्योऽष्टधा वर्णपदलिङ्गभाषाविभक्तिभिः ॥
प्रकृतिप्रत्ययाभ्यां च वचनैश्श्लेष ईरितः ।
विभक्त्यादिवशाद्यत्र नानावर्णैकरूपता ॥
श्रूयते स हि विद्वद्भिर्वर्णश्लेष इतीर्यते ।
पदश्लेषस्स यश्श्लेषः पदभेदनिबन्धनः ॥
लिङ्गश्लेषस्स विज्ञेयो हृस्वदीर्घसमासतः ।
स्त्रीपुंनपुंसकानां चेच्छब्दानां तुल्यरूपता ॥
भाषाश्लेषस्तु भिन्नार्थनानाभाषैक्यतो भवेत् ।
सुपां तिङां च श्लेषश्चेद्विभक्तिश्लेष ईरितः ॥
अश्लिष्टमत्ययकृता प्रकृत्योश्चेत्सरूपता ।
स एष प्रकृतिश्लेषो द्विधा सुप्तिङपेक्षया ॥
प्रकृतिप्रत्ययौघस्यानेकस्य प्रत्ययैर्यदि ।
श्लिष्टैस्सरूपता सोऽयं प्रत्ययश्लेष उच्यते ॥
स भवेद्वचनश्लेषश्श्लिष्यन्ति वचनानि चेत् ॥

(२९) अप्रस्तुतप्रशंसा

स्यात्प्रस्तुतस्य गमकं यत्राप्रस्तुतवर्णनम् ।
अप्रस्तुतप्रशंसाख्या सैषाऽलंकृतिरुच्यते ॥
कार्ये हेतौ तथा व्याप्ये व्यापके प्रस्तुतेऽन्यगीः ।
समे समस्य चेत्येवं सैषा भवति पञ्चधा ॥

22*