पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३०८

पुटमेतत् सुपुष्टितम्
300
अलङ्कारमणिहारे

(३०) प्रस्तुताङ्कुरः

प्रस्तुतस्य प्रस्तुतेन व्यञ्जने प्रस्तुताङ्कुरः ॥

(३१) पर्यायोक्तम्

पर्यायोक्तं त्वन्यभङ्ग्या कथितं चेद्विवक्षितम् ।
व्याजेन रमणीयेन यदि स्वस्य परस्य वा ॥
साध्यतेऽभीप्सितं तच्च पर्यायोक्तं विदुर्बुधाः ॥

(३२) व्याजस्तुतिः

स्तुत्याऽभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यदि ।
तत्र व्याजस्तुतिं नाम प्राज्ञाः प्राहुरलंकृतिम् ॥
स्तुत्या निन्दा निन्दया वा स्तुतिर्भिन्नैकगोचरा ।
व्यङ्ग्या विभिन्नविषया स्तुत्या व्याजस्तुतिस्स्तुतिः ॥

(३३) व्याजनिन्दा

व्याजनिन्दा तु निन्दाया निन्दया व्यङ्ग्यता यदि ॥

(३४) आक्षेपः

स आक्षेपो भवेत्स्वोक्तिनिषेधो यो विमर्शतः ।
निषेधो यो बाधितस्सन् विशेषं कंचिदाक्षिपेत् ॥
वक्ष्यमाणोक्तविषयं तमाक्षेपं परे जगुः ।
निषेधाभासवद्विध्याभासोऽप्याक्षेप इष्यते ॥

(३५) विरोधः

स विरोधोऽविरोधेऽपि विरोधाभासता यदि ।
जात्यादीनां स्वस्वपरसंबन्धाद्दशधा भवेत् ॥