पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३११

पुटमेतत् सुपुष्टितम्
303
लक्षणश्लोकाः

सौकर्यतो निबद्धा चेद्व्याघातस्सोपि कथ्यते ॥
यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता ।
अर्थेषु पङ्क्तिबद्धेषु व्यत्ययो वाऽपि शृङ्खला ॥

(४८) कारणमाला

पूर्वपूर्वैर्वस्तुभिस्स्यादुत्तरोत्तरकारणैः ।
गुम्भः कारणमालैषा वैपरीत्येऽपि चेष्यते ॥

(४९) एकावळी

उत्तरस्योत्तरस्य स्यात्पूर्वं पूर्वं विशेषणम् ।
विशेष्यं वा यदा प्राहुरिमामेकावळीं तदा ॥

(५०) मालादीपकम्

मालादीपकमेतत्स्याद्दीपकैकावळीयुतेः ।

(५१) सारः

सैवोत्तरोत्तरोत्कर्षे सार इत्युच्यते बुधैः ।

(५२) यथासंख्यम्.

उद्देशक्रमतोऽर्थानां संबन्धो यत्र कथ्यते ।
प्राञ्चस्तत्र यथासंख्यमपरे क्रममूचिरे ॥

(५३) पर्यायः

आधेयस्य क्रमादेकस्यानेकाधारसंश्रयः ।
वर्ण्यते यत्र तत्रोक्ता पर्यायोऽयमलंकृतिः ॥
क्रमादाधार एकस्मिन्नाधेयानेकताऽपि सः ॥

(५४) परिवृत्तिः

निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः ।