पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१४

पुटमेतत् सुपुष्टितम्
306
अलङ्कारमणिहारे

उपायसिद्धये यत्ने क्रियमाणे यदृच्छया ।
साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥

(७०) विषादनम्

यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् ।

(७१) उल्लासः

यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः ।
आधानं वर्ण्यते प्राहुरुल्लासालंकृतिं तु ताम् ॥

(७२) अवज्ञा

न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् ।

(७३) अनुज्ञा

अनुज्ञा सा गुणौत्सुक्याद्दोषस्याभ्यर्थना यदि ।

(७४) तिरस्कृतिः

गुणस्य दोषसंबन्धाद्दोषश्चेत्सा तिरस्कृतिः ।

(७५) लेशः

गुणो दोषतया दोषो गुणत्वेनाथवा यदि ।
वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥

(७६) मुद्रा

प्रकृतार्थपरैश्शब्दैर्मुद्रा सूच्यार्थसूचनम् ।

(७७) रत्नावळी

प्रसिद्धसहपाठानामर्थानां न्यसनं यदि ।
रत्नावळी सा विख्याता सक्रमाक्रमताभिदा ॥