पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१५

पुटमेतत् सुपुष्टितम्
307
लक्षणश्लोकाः

(७८) तद्गुणः

स्वगुणस्य परित्यागात्तद्भणोऽन्यगुणग्रहः ।

(७९) पूर्वरूपम्

स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते ॥
यत्तु स्याद्विकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम् ।
पूर्वरूपं तमप्याहुरलंकृतिविशारदाः ॥

(८०) अतद्गुणः

अतद्गुणं सङ्गतान्यगुणानङ्गीकृतिं विदुः ।

(८१) अनुगुणः

स्वसजातीयगुणवदन्यसान्निध्यतो यदि ।
उत्कर्षः पूर्वसिद्धस्य गुणस्यानुगुणं हि तत् ॥

(८२) मीलितम्

न दृश्यते भेद एव सादृश्याद्यदि मीलितम् ।
वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा ॥
पिधीयते वस्तुना चेन्मीलितं तदुदाहृतम् ॥

(८३) सामान्यम्

न गृह्यते विशेषश्चेत्साम्यात्सामान्यमीरितम् ।
गुणतौल्यविवक्षातः परस्य प्रस्तुतेन यत् ॥
ऐकात्म्यमुच्यते योगात्सामान्यं तदुदीरितम् ॥

(८४) उन्मीलितम्

स्फूर्तौ समानगुणयोर्भेदस्योन्मीलितं विदुः ।

(८५) विशेषकम्

द्वयोर्वैधर्म्यसंस्फूर्त्तौ तुल्ययोस्स्याद्विशेषकः ।