पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१६

पुटमेतत् सुपुष्टितम्
308
अलङ्कारमणिहारे

(८६) उत्तरम्

उन्नतिप्रश्नमथवा निबद्धप्रश्नमुत्तरत् ।
साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम् ॥
चित्रोत्तरमलंकारः प्रन्नाभिन्नोत्तरं भवेत् ।
यच्चोत्तरान्तराभिन्नमुत्तरं तदपीष्यते ॥

(८७) चित्रप्रश्नः

प्रश्नः प्रश्नान्तराभिन्नो यदि वान्यार्थगर्भितः ।
निबध्यते तं कतिचिच्चित्रप्रश्नाख्यमुचिरे ॥

(८८) सूक्ष्मम्

अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते ।

(८९) पहितम्

परवृत्तज्ञसाकूतचेष्टितं पिहितं मतम् ॥

(९०) व्याजोक्तिः

हेत्वन्तरोक्त्या व्याजोक्तिर्यदाकारस्य गूहनम् ।

(९१) गूढोक्तिः

गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥

(९२) विवृतोक्तिः

विवृतोक्तिश्श्लेषगूढं विवृतं कविना यदि ।

(९३) युक्तिः

युक्तिस्स्यान्मर्मणो गुप्त्यै क्रियया परवञ्चनम् ॥

(९४) लोकोक्तिः

लोकोक्तिस्स्यादसौ लोकप्रवादानुकृतिर्यदि ।