पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३१८

पुटमेतत् सुपुष्टितम्
310
अलङ्कारमणिहारे

(१०४) हेतुः

साकं हेतुमता हेतुरुक्तश्चेद्धेतुरीरितः ।
केचिद्धेतुमतो हेतोश्चैक्यं हेतुं बुधा जगुः ॥
इत्थं यथामति प्राचामर्वाचां च मतान्यलम् ।
प्रविचार्य शतं साग्रमलङ्कारा निरूपिताः ॥
रसभावतदाभासभावशन्तिनिबन्धनाः ।
रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः ॥
अपराङ्गव्यङ्ग्यभेदा ये प्रोक्ताः प्राक्तनैर्बुधैः ।
अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः ॥
भावस्य चोदयस्सन्धिश्शबलत्वमिति त्रयः ।
एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना ॥

(१०५) रसवान्

रसे रसाङ्गे भावाङ्गेऽप्येष्वाहू रसवद्बुधाः ।

(१०६) प्रेयः

यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते ॥

(१०७) ऊर्जस्वी

भावाङ्गतां रसाभासो भावाभासोऽथवाऽश्नुते ।
यदा तदेयमूर्जस्विनामाऽलंकृतिरुच्यते ॥

(१०८) समाहितम्

समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः ।

(१०९) भावोदयः

भावोदयस्य भावाङ्गभावे भावोदयो मतः ॥