पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३९

पुटमेतत् सुपुष्टितम्
31
शब्दप्रमाणसरः (११५)

 रूपणं परिकल्पितम् । द्वितीये तु प्रस्तरकार्यकरत्वेन रूपितस्य यजमाने प्रस्तरत्वस्य पाषाणरूपार्थान्तरकल्पनं वेदितव्यम् ॥

 यथावा--

 मा भूवं प्रत्यक्षस्तव देव परोक्ष एव भूयासम् । तर्हि प्रियो भवेयं श्रुतिः परोक्षप्रियान् वदति देवान् ॥ २०४९ ॥

 अत्र-- 'इदिद्रग्ँ सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्ष प्रिया हि वै देवाः’ इति परोक्षनामग्रहणे देवानां प्रीतिं प्रतिपादयित्री श्रुतिः स्वस्य परोक्षताहेतुकप्रियत्वाशंसनरूपार्थे प्रमाणभावं गमिता ॥

 यथावा--

 वेंकटगिरिमात्रपतिं त्वां कथयन्तो जनाः परं मुग्धाः । विष्णुर्हि पर्वतानामधिपतिरिति गौर्जरत्यपि प्राह ॥ २०५० ॥

 जरती गौरपि जीर्णः कश्चित् पशुरपि विष्णुः पर्वतानां सर्वेषामधीश्वर इति वदति । वस्तुतस्तु जरती गौः 'विष्णुः पर्वतानामधिपतिस्स माऽवतु’ इति श्रुतिरित्यर्थः । हिशब्दः प्रसिद्धौ, अत्र पूर्वार्धोक्तस्वाभिमतभगवतो वेंकटगिरिमात्रमतित्वं वदतां जनानां मुग्धत्वोपपादनेऽर्थे उदाहृतश्रुतिरुपोद्बलकतया प्रमाणतामनायि ।

 यथावा--

 जानासि नैव दीनानस्मान् कस्मादितीह वि