पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/८१

पुटमेतत् सुपुष्टितम्
73
अर्थापत्तिसरः (११६)

 हे जननि! नवनीतं तव सौकुमार्यभूम्ना खर्वितौन्नत्यं संकुचितसौकुमार्योच्छ्रयं इतरथा तदेतत् नवनीतं आद्यन्तावभिव्याप्य आद्यन्तं नतं सर्वदा भुग्नं सदित्यर्थः । कुतो हेतोः वन्याः वनस्य गर्भं मध्यप्रदेशं गच्छतीति वनीगर्भगं स्यात् । त्वत्सौकुमार्यकर्तृकस्वसौकुमार्यखर्वीकरणविरहे उक्तरीत्या कुतो वनीगर्भं प्रविशेदिति भावः ।

 पक्षे नवनीतमिति पदं आद्यन्तयोः नतौ नकारतकारौ यस्य तत्तथोक्तं वनी इति वर्णौ गर्भगौ यस्य तत्तथोक्तं स्यात् । नवनीतशब्दस्वरूपस्यैवंविधत्वादिति भावः । अत्र नवनीतस्याद्यन्तभुग्नत्ववनीगर्भगत्वान्यथानुपपत्त्या श्रीसौकुमार्यातिशयखर्वीकृतौन्नत्यता संभाविता ॥

 यथावा--

 मन्ये तटितस्त्वच्छ्रीजिहीर्षवश्श्रीस्त्वयाऽऽहता गाढम् । कथमितरथा त्ववाक्कृतशिरसोऽपि न तान्ततां समत्याक्षुः ॥ २११३ ॥

 हे श्रीः! तटितः त्वच्छ्रीजिहीर्षवः त्वल्लक्ष्मीहरणेच्छवस्सत्यः अतएव त्वया गाढं आहताः अभिहताः इथरथा तु एवमाघाताभावे तु अवाक्कृतशिरसोऽपीति लोकोक्तिः । अतिवेलप्रयासभाजोऽपीति यावत् । तान्ततां ग्लानतां न समत्याक्षुः । तटित इति शब्दस्य प्रतिलोम्येऽपि यथापुरमवस्थानेन तवर्णान्तत्वाप्रहाणात्तथोक्तिः। अर्थगतबहुत्वस्य शब्दे आरोपः । अत्रावाक्कृतशिरस्त्वेऽपि तान्तत्वाप्रहाणान्यथानुपपत्त्या तटितां लक्ष्मीगाढप्रहृतत्वं कल्प्यते ॥

 यथावा--

 मकरन्देनाम्ब त्वद्वचनरसस्तेयमेव न कृतं चेत् ।

 ALANKARA IV.
8