पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/८३

पुटमेतत् सुपुष्टितम्
75
अर्थापत्तिसरः (११६)

अतितेजस्विन् श्रीमन्! गव्यं गव्यमिति पदं पुरः अग्रे गं गवर्णं आरूढं प्राप्तं तस्य मुखे गवर्णस्य श्रूयमाणत्वात् । ये ‘गोपयसोर्यत्’ इति सूत्रेण विहिते वैकारिके यादौ प्रत्यये परे मध्ये गकारयकारयोरन्तराळे अवाप्तेः अवस्य ‘वान्तो यि प्रत्यये’ इति सूत्रविहितस्य ओकारस्थानिकावादेशस्य आप्तेः प्राप्तेर्हेतोः अन्ततः आन्ते व्याधिगतं व्येत्याकारकवर्णसमुदायं प्राप्तं भवेत् । गोशब्दादुक्तरीत्या यत्प्रत्यये अवादेशे च सत्येव गव्यशब्दस्य व्यवर्णान्तत्वं सिध्येत् नान्यथेति भावः । अत्रापि गव्यस्य पुरोऽगारूढत्वाद्यन्यथानुपपत्त्या शब्दार्थतादात्म्यमूलकश्लेषावलम्बिन्या भगवद्वचनस्वादिमविजितत्वं कल्प्यते । विच्छित्त्यन्तरं तु स्पष्टमेव ॥

 यथावा--

 स्वकरेण तव भुजश्रीस्पर्धी दन्तवळो मुखेऽभिहतः । मन्येऽन्यथा कथमभूद्द्विरदत्वं द्विरसनाद्रिनाथस्य ॥ २११६ ॥

 अभूद्द्विरदत्वमित्यत्र विरदत्वमिति छेदः । विरदन्यं विभ्रंशित दन्तत्वम् । द्विरदत्वमिति परिहारः ॥

 यथावा--

 गाढं प्रहृतस्य मुखे त्वत्तेजस्पर्धिनोऽनलस्य हरे । रदनास्स्फुलिङ्गदम्भाज्जगळुः कथमन्यथैष हविरदनः ॥ २११७ ॥

 एषः ह विरदनः इति छेदः । हेत्यव्ययं प्रसिद्धौ ‘ह संबुद्धौ प्रसिद्धौ च' इति रत्नमाला । पक्षे हविरदन इति समस्तं पदम्।

हुताशन इत्यर्थः । अनयोरुदाहरणयोरपि विरदत्वाविरदनत्वान्यथानुपपत्या श्लेषभित्तिकाभेदाध्यवसायसंपादितया दन्तावळानलयोर्मुखेऽभिहतत्वस्य कल्पनम् ॥

 ALANKARA IV.
8*