पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/९२

पुटमेतत् सुपुष्टितम्
84
अलंकारमणिहारे

 यथावा--

 तावत्कर्म न मे स्त्तात्तव शौरे यावता स्मृतिर्नश्येत् । तावत्किमर्थमञ्जनमक्षि विनश्येद्धि यावतेत्याहुः ॥ २१३१ ॥

 अत्रापि तावत्किमर्थमञ्जनमित्याकारकलौकिकगाधायाः प्रतिबिम्बभूतायाः आहुरित्यनेनानिर्दिष्टप्रवक्तृकप्रवादपारंपर्यं दर्शितमिति द्रष्टव्यम् ॥

 यद्यप्येते अष्टौ प्रमाणालंकारा: दीक्षितेभ्यः प्राचीनैर्न कृतविवेकाः । तथाऽप्यनुमानालंकारस्य सर्वैरपि लक्षितत्वात्प्रत्यक्षादिप्रमाणालंकारा अपि लक्षितप्राया एव । न हि प्रत्यक्षादीनामपि प्रमाणतायामनुमानतोऽस्ति विशेषः । न वा विच्छित्तिसदसद्भावकृतं वैलक्षण्यम् । अतोऽनुमानालंकारकथनं प्राचामितरप्रमणालंकारोपलक्षणमित्याशयेन दीक्षितैः कुवलयानन्दे सर्वाण्यपि तानि विविच्य प्रदर्शितानीत्यस्माभिरपि तानि प्रदर्शितानि ॥

इत्यलंकारमणिहारे ऐतिह्यसर एकोनविंशत्युत्तरशततमः.


अथ संसृष्टिसरः (१२०)


अलंकृतीनां सर्वासां यथासंभवमेळने ।
लौकिकीनामिवैतासां चारुताऽतिशयेक्षणात् ॥
नरसिंहप्रक्रियया भात्यलंकारता पृथक् ।
अतस्तन्निर्णयं प्राचां मतेनात्राभिदध्महे ॥

 ननूक्तानामलंकाराणामनेकेषामेकत्रावस्थाने किं तत्तदलंकारतैव ? उताहो नरसिंहन्यायेन समवायकृतमलंकारत्वम् ? इति