पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/९७

पुटमेतत् सुपुष्टितम्
89
संकरसरः (१२१)

वकाररहितः । नशब्दपूर्वको बहुव्रीहिः । विहितः विः विकारः हितः वकारस्थान एव निहितः यस्य स तथोक्तस्सन् वितंसतां वितंसशब्दतां ऐषीदित्यर्थः । अत्र व्रजतरुणीहरिणीनामिति रूपकं वितंसतामिति पदार्थवृत्तिनिदर्शनाया अङ्गम् ॥

 यथावा--

 त्वय्यात्मशिखान्तस्थे विद्युदिवान्तस्थनीलजलदाऽस्तु । अन्तस्थनीलतोयदविद्युदसि त्वं कथं नु परमात्मन् ॥ २१४० ॥

 हे परमात्मन्! अनेन ‘तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः' इति श्रुतपरमात्मशब्दः प्रत्यभिज्ञाप्यते । आत्मशिखा ‘तस्य मध्ये वह्निशिखा’ इत्युक्ता प्रत्यगात्मरूपा ज्वाला ‘वह्निशिखा वह्नश्शिखा आत्मज्वाला’ इत्युपनिषद्भाष्यम् । त्वयि नीलतोयदश्यामलदिव्यविग्रहे इति भावः । अन्तस्थे सति ‘तस्याश्शिखायाः' इत्युक्तरीत्या अन्तर्विद्यमाने अन्तस्थः नीलजलदः यस्यास्सा तथोक्ता विद्युदिवास्तु ‘नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा’ इति श्रुतेः "नीलतोयदश्यामलभगवद्विग्रहाश्रयत्वान्मध्यस्थनीलतोयदविद्युन्निभेतत्यर्थः । मध्यस्थेति नीलतोयदविशेषणस्य पूर्वनिपाताभावश्छान्दसः" इत्युपनिषद्भाष्यकारैरभांषि । अभूतोपमेयम् । त्वं अन्तस्थनीलतोयदविद्युत् कथं नु असि । आत्मशिखामध्ये नीलतोयदनिभस्य भवतोऽवस्थानात्सा अन्तस्थनीलतोयदविद्युदिव प्रकाशतां नाम तव तथा प्रकाशः कारणाभावाद्विस्मयावह इति भावः । वस्तुतस्तु अन्तस्थः नीलतोयदशब्दः यस्य सः विद्युत् विद्युच्छब्दः विद्युदिति वर्णमध्ये नोलतोयदशब्दनिवेशे विनीलतो

 ALANKARA IV.
9