पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
अलङ्कारसर्वस्वम्


वक्ष्यते । तत्रानेकोऽसंहतरूपः संहतरूपश्चेति द्विविधः । तच्च द्वैविध्यमाधा- राधेयगतमिति चत्वारोऽस्य भेदाः । क्रमेणोदाहरणानि

‘नन्वाश्रयस्थितिरियं किल कालकूट
केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।
प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुनः खलानाम् ।


विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ।
‘निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् ।
नदन्मुखोरकाविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥'
'यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् ।
तत्रैव दैवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति ।


अत्र कालकूटमेकमनेकस्सिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम् । करश्चैकोऽनेकस्मिन्संहते क्रमवान् । अधरकन्दुकयोर्निवृत्त्युपादानतया सं- हृतत्वेन स्थितत्वात् । अभिसारिकाः शिवाश्चानेकस्वभावा असंहतरूपा


त्सामर्थ्यादित्यर्थः । तेनेति । क्रमयौगपद्यरूपत्वेनेत्यर्थः । तत इति । विशेषात् । तथे- त्यादि । अत्रापि क्रमग्रहणस्य प्रयोजनं दर्शयति-नन्वित्यादिना । अत एवेति। विशेषसमुच्चययोर्यौगपद्यसंभवात् । अन्वर्थमिति । ‘परावनुपात्य इण्' इत्यनेनानुपात्यये गम्यमाने घञो विहितत्वात् । अतश्चस्यैव क्रमार्थाभिधायित्वात्क्रमोऽपि पृथगलंकारतया न लक्षणीयः । अथात्रारोहावरोहयोरधिकयोः प्रतीतिरस्तीति युक्तमेवास्य पृथग्लक्षणमिति चेत् । एवं तर्ह्याधाराधेयानां परस्परं विलक्षत्वाभ्यामप्यलंकारान्तरप्रणयनं स्यात् । तयोर- प्यधिकयोः पर्याये संभवात् । न चात्र तावत्कश्चिदतिशय उपलभ्यते । येन पृथगलंकारत्व- मपि स्यात् । एवमारोहादिना यदत्र वैलक्षण्यमवगम्यते तदेतद्भेदत्वे निमित्तं। न पुनः निमित्तम् न पृथगलंकारतायाम् । एकस्यानेकत्रान्यथा वा क्रमेणावस्थानाख्यस्य सामान्यलक्षणस्या- त्राप्यनुगमात् । एवं ‘यदेकस्मान्निवृत्तोऽर्थ आधारान्तरमाश्रयेत् । स पर्यायो निवृत्तौ तु क्रमोऽयं बहुधा स्थितः ॥’ इत्यपि पर्यायादस्य पृथक्त्वे निमित्तं न वाच्यम् । निवृत्यनि- वृत्योर्विच्छित्तिविशेषत्वाभावात् । तस्मादस्य पर्याय एवान्तर्भावात्पृथग्लक्षणप्रणयनं नवन- वालंकारप्रदर्शनहेवाकमात्रमेवेत्यलं बहुना । ननु चैकानेकरूपस्य वस्तुनोऽन्यत्र प्राप्तेः प- रिवृत्तिरेवायं किं नेत्याशङ्कयाह-विनिमयेत्यादि । संहतरूप इति । संघातरूप


१. ‘आधाराधेयमिति’ ख.