पृष्ठम्:आथर्वणज्योतिषम्.pdf/११

पुटपरिशीलयितुं काचित् समस्या अस्ति
आथर्यण-ज्योतिषम् ॥ २ ॥ ६ ॥

प्राचीं वै गामिनीं छायां रोहिणत्रिषु वर्तते ।
बलश्चतुर्षु विख्यातो विजयः पञ्चसु स्मृतः ॥९॥

नैर्ऋतस्तु पढगुल्या वारुणो द्वादशाङ्गुलः ।
सौम्यः षष्टिः समाख्यातो भगस्तु परमस्तथा ॥१०॥

एते मुहूर्चा व्याख्याता दश द्वौ च तथा वयः ।
अन्येव तु विज्ञेया रात्रावपि न संशयः ॥११॥

अत उद्ध्वं तु सर्वेषामानुपूर्व्या शुभाशुभम् ।
सर्व विस्तरशस्तावत्तन्मे निगढ़तः शृणु ॥१२॥ ॥१॥

[२]

रौद्रे रौद्राणि कुर्वीत रुद्रकार्याणि नित्यशः ।
यच रौद्रं मवेत्किञ्चित् सर्वमेतेन कारयेत् ॥ १॥

श्वेते वासय स्नानं च ग्रामोद्यानं तथा कृषिः ।
आरम्माश्चात्र सिध्यन्ति ये चार्थाश्चिन्तिताः क्वचित् ॥ २॥

मैत्रे मैवाणि कुर्वीत मित्रकार्याणि नित्यशः ।
गच मैतं भवेत्किञ्चित् सर्वमेतेन कारयेत् ||३||

अभिचारं तु शत्रणां कुर्यात्सारभटेन तु ।
आत्मार्थे सुहृदर्थे वा नश्यन्ते तस्य शत्रवः ॥४॥

वित्रेण मुहूर्चेन देवकार्याणि कारयेत् ।
यज्ञान् विवाहानवाहंश्चूडोपनयनानि च ॥५॥

वैराजेन मुहूर्त्तेन राजपौरुषमारभेत् ।
मर्माणि परदानानि शत्रकर्म च कारयेत् ||६||

विश्वावसौ तु सर्वार्थानारम्भांश्चाव कारयेत् ।
सर्वेषां च द्विजातीनां स्वाध्यायस्तु प्रशस्यते ||७||


.3 PD1 1 P सहदेवें। 2 D राजपुमारभेत् । 3 P विश्वस्त्


मुहूर्तप्रकरणम् ॥ १ ॥

ब्रह्मचत्रियवैश्यानां शूद्राणां चापि नित्यशः ।
सर्वेषामेव वर्णानां योगो मध्यन्दिनेऽभिजित् ||८||

अभिजित् सर्वकामाय सर्वकार्यार्थसाधनैः ।
अर्थ सञ्चयमानानामध्वानं गन्तुमिच्छताम् ||९||

रौहिणे वापिता वृक्षा बिम्बगुल्मलतास्तथा ।
अरोगाः पुष्पवन्त फलवन्तश्च नित्यशः ॥१०॥

बलेन तु बलं राजा स्वयमारुय योजयेत् ।
योगः सम्पत्तिकं कार्य शत्रूंश्च विषमे जयेत् ॥ ११ ॥ २ ॥

[३]

विजयेन प्रयातस्य विजयो नात्र संशयः ।
मंङ्गलान्यले कुर्वीत शान्तिः स्वस्थ्ययनानि च ॥१॥

नैऋते द्योतयेत्सेनां परराष्टं तु मईयेत् ।
कर्त्तः सम्पत्करो शेष सर्वशत्रुनिबर्हणः || २ ||

वारुणेन मुहूर्तेन वारुणानि प्रवापयेत् ।
गोधूमान् यवशालींश्चै इचव श्रोत्पलानि च ॥३॥

सौम्ये सौम्यानि कुर्वीत सोमकार्याणि नित्यशः ।
यच सौम्यं भवेत्किञ्चित् सर्वमेवेन कारयेत् ||४||

सर्वासामेव नारीणां कन्यानां च विशेषतः ।
सौभाग्यानि प्रयुजीत भगे भीमपराक्रमे ॥५॥

भगेन वरवेद कन्यां ब्राह्मण कुलवर्द्धनीम् ।
भगेन बरिता कन्या नैव सान्यत्र गच्छति ॥६॥३॥


4 P सर्वकार्याय साधनः।

1P मंगलां तत्र । 2 D There is a blackdot on long 'आ' showing as if it is cancelled. 3 P•लीश्चेक्षर D ईक्ष" ।