पृष्ठम्:आथर्वणज्योतिषम्.pdf/१२

पुटपरिशीलयितुं काचित् समस्या अस्ति

आथर्वणज्योतिषम् ॥ ४॥१०॥

[ करणप्रकरणम् ]

[ ४ ]

शुक्लप्रतिपदिरात्रौ' दिवि पञ्चम्यां तथाष्टमीं रात्रौ ।
द्वादश्यामपि च दिवा प्रथमं प्रतिपद्यते करणम् ॥ १॥

पौर्णमास्यां नवं रात्रौ तचतुर्थ्या पुनर्दिवा ।
तद्धि तत्सप्तमीरात्रौ तचैवैकादशी दिवा ||२||

शुभाशुभनिबद्धानि करणानि निर्वाोधत ।
तानि तत्वेन विज्ञाय नापदं प्राप्नुयानरः ||३||

एकादशभिः करणैर्मासः सम्प्रतिपद्यते ।
भवाणि तत्र चत्वारि चलान्यन्यांनि सप्त च ॥४॥

नवं च पालवं चैव कौलवं तैतिलेति च ।
गराज' वणिजं चैव विष्टिर्भवति सप्तमम् ॥५॥

शकुनिं चतुष्पदं नागं चतुर्थ कौस्तुमं भवेत् ।
एककस्य तु यत्कर्म तद्वक्ष्यामि पृथक् पृथक् ||६||

आद्यं तु शकुनिं नाम रात्रौ कृष्णचतुर्दशी ।
आधा हरणे चैव तथैव च पलायने ॥७॥

भृत्यानामथ योधानां पचिणां गृहपोषणे ।
चिकित्सायां तु युद्धे च सर्वत्रैतत्प्रशस्यते ||८||

भूततन्त्रं बलिं दद्याच्छतणां परघातकम् ।
करणं चतुष्पदं नाम कृष्णपञ्चदशी दिवा ॥९॥

चतुष्पदानां सर्वेषां हितं सर्वेषु कर्मसु ।
श्राद्धमत्र च कुर्वीत प्रयतश्च मवेन्नरः ॥१०॥

सोदकानि च कार्याणि सर्वाणयेतानि कारयेत् ।
कृष्णपञ्चदशी रात्रौ नागं करणमुच्यते ॥११॥


TD ● प्रतिपदरात्री 1 2 P वेजअन्यन्यानि | 3 P गरानि 14 करणप्रकरणम् ॥ २ ॥ नष्टं नष्टं तथा बद्धं तदन्तमिति निर्दिशेत् ।


यानि प्रसा कार्याणि प्रमध्यहरणानि च ॥ १२॥
तानि नागे प्रयुक्तानि सिद्धं यन्ति फल गन्ति च ॥ १३ ॥४॥

[५]

शुकप्रतिपदि दिवा कौस्तुभं करणं भवेत् ।
वैश्वदेवमिति ख्यातं प्रशस्तं सर्वकर्मसु ॥१॥

बवेन ध्रुवकर्माणि क्षिप्राण्यपि च कारयेत् ।
प्रस्थाने च प्रवेशे च तद्धि सर्वार्थसाधकम् ||२||

बालवं ब्राह्मणानां तु सर्वारम्भेषु शोभनम् ।
चूडोपनयने यज्ञे विवाहे भूतिकर्मसु ॥३॥

वयाणामल वर्णानामनारम्मो विधीयते ।
अन्यत्रं शोभने राजे शान्तिकं पौष्टिकं प्रति ॥४॥

मैत्रयुकं तु यत्कर्म यच्च स्यात्सिद्धिकारकम् ।
स्थावराणि च कार्याणि कौलवे तानि कारयेत् ॥५॥

राजद्वारिकमारम्भं कारयेतैतिले दिने ।
एताद्ध' करणं श्रेष्ठं नित्यं राज्ञोपसेविनाम् ||६||

अलङ्कारांश विविधान् दिव्यान्याभरणानि च ।
अन्यथापि तथा युक्रं युक्तानां तु प्रतिक्रियाः ॥७॥

गराजिना तु कुर्वीत यत्कर्म्म गृहमेघिनाम् ।
पशूनां पोषणं चैव प्रयोज्यं क्रयविक्रयम् ||८||

गृहप्रवेशं वास्तूनां गृहाणां रोपणानि च ।
विशेषेण तु कार्याणि कर्षणादीनि कारयेत् ॥९॥


5 P प्रमण्यहरणानि । 2 P 1) शयंग्यं । ५ iP एतद्वि० । In 1) this reading is dotted (i. e. cancelled) and प्रयोध्यं is written instead on the margin.