पृष्ठम्:आथर्वणज्योतिषम्.pdf/१४

पुटपरिशीलयितुं काचित् समस्या अस्ति

आथर्वण-ज्योतिषम् ॥ ७ ॥ ८ ॥

सर्ष युग्मं छिद्रमाहुस्तिथिज्ञाः सामावास्यां न द्वितीयादशम्यौ ।
ओजः श्रेष्ठ तलागं तृतीयाः सर्वारम्भा वर्जनीया नवम्याम् ॥ १३॥६॥

नन्दायां भक्ष्यभोज्यानि भूषणानि वरस्त्रियः ।
आनन्दं चैव कुर्वीत मनः प्रियतमानि च ॥१॥

भद्रायां भद्रवाशानि' यानि योगासनानि च ।
स्वस्तिवाचनकर्माणि कारयेदारभेति १ च ॥ २॥

जयायां योजयेत् सेनां वणिजः चित्रकारिणः ।
पण्यविक्रयणं कुर्युः शस्त्रकर्म च कारयेत् ॥ ३॥

रिक्वायां वर्जयेनित्यं तिथौ तिथिविचक्षणः ।
भवाणि सर्वकार्याणि स्थावराणि चलानि च ॥४॥

पूर्णायां सेतुबन्धांध कोष्ठान् कोशांत्र कारयेत् ।
वाहनानि च पोषे तु रथयानानि कारयेत् ॥५॥

एवमेव त्रिरभ्यस्तं पचेखें परिवर्जयेत् ।
ज्योतिः शास्त्रप्रयुक्तानां कर्मणां फलदं भवेत् ॥६॥

ऋऋतुचये चन्द्रमसः धये च पक्षचये ज्योतिषि सग्रहे च
नक्षत्र वर्गेषु विगर्हितेषु यात्राविधानं न बदन्ति तज्ज्ञाः ॥७॥

पचचयस्तु यः प्रोक्तः कियन्तं कालमादिशेत् ।
एकादश्यां व्यतीतायां विज्ञेयः पथसंचर्यः ॥८॥

शुक्रो धनचयं कुर्याद् बुद्धिमोहं बृहस्पतिः ।
लोहितांगो महाव्याधिं कुरुते नात्र संशयः ॥९॥


4 P तत्रजार्थ | D तवाएं, but not clear. ID नामनि। 3D बोम्यासनानि | 3P पूर्णां 4 पचिणाः | 51 • संशयः। 6]) om. 7 Both mss give number 9 on the next line, and go on counting wrongly till sloka 21. se


तिथिप्रकरणम् ॥ ३ ॥

बुधो बन्धुपरिक्रेशं विप्रवासं शनैश्चरः ।
बन्धुपदक्षयं सूर्यो भयं सोमस्तथैव च ॥१०॥

आत्मरक्षा तु नक्षत्रं तिथि स्यादर्थसाधकी।
करणे कार्यनिष्पत्तिर्मुहुर्ते लाभमादिशेत् ॥११॥

चतुर्भिः कारयेत्कर्म सिद्धिहेतोर्विचचणः ।
तिथि- नक्षत्र -करण- मुहूर्चेनेति नित्यशः ॥१२॥

तिथेरपि च दूरत्वात्तिभिः कर्म समारभेत् ।
नक्षत्रेण करणेन मुहूर्त्तेनेति नित्यशः ॥१३॥

नक्षत्रस्य हि दूरत्वाद् द्वाभ्यां कर्म समारभेत् ।
करणेन मुहूर्त्तेन त्वरमाणस्तु बुद्धिमान् ॥१४॥

करणस्य हि दूरत्वान् मुहूर्त्तेनैव कारयेत् ।
मुहूर्त्तेन कृतं कर्म सिध्यते नात्र संशयः ॥१५॥

दूरस्थस्य मुहूर्त्तस्य क्रिया च त्वरिता यदि ।
द्विजपुण्याहघोषेण कृतं स्यात्सर्वसांपदम् ||१६||

नचवस्य मुहूर्त्तस्य तिथेव करणस्य च ।
चतुर्विधस्य ज्ञानस्य शकुनो दण्डनायकः ॥१७॥

शकुन: पवनश्चैव मनः परिजनस्तथा ।
यस्यैतान्यनुकूलानि सिद्धिरेव न संशयः ॥१८॥

न तत्र बलवती तारा यत्रेदुर्बलवत्तरः ।
न हि मर्हस्थितां नारी क्वचित्स्वातन्त्र्यमर्हति ॥ १६ ॥

न कृष्णपचे शशिनंः प्रभावस्ताराबलं तव विचार्य देयम् ।
विदेशयते विकले च पत्यौ सर्वाणि कार्याणि करोति पत्नी ॥२०॥


7 P D मुहूर्तेन नति। 8 P सर्वस्थोपर्द | 9 P भनुं स्थिता । 10 P शिन11 P विदेशमाते ।