पृष्ठम्:आथर्वणज्योतिषम्.pdf/१५

पुटपरिशीलयितुं काचित् समस्या अस्ति

१०

आथर्वण-ज्योतिषम् ॥ ८ ॥ ७ ॥

तिथेरेकगुणंः प्रोक्लो" नचत्रं च चतुर्गुणम् ।
वारस्याष्टगुणः प्रोक्नः करणं षोडशान्वितम् ॥ २१ ॥

द्वात्रिंशद्गुये योगस्तारापष्टिसमन्वितः ।
चन्द्रः शतगुणः प्रोक्नस्तसाचन्द्रं बलाबलम् ॥ २२ ॥

समीच्य चन्द्रस्य बलाबलानि ग्रहाः प्रयछन्ति शुभाशुभानि ।
मनः समेतानि यथेन्द्रियाणि कर्माणयेतां यान्ति न केवलानि॥२३॥७॥

[ वारप्रकरणम् ]

[ ८ ]

आदित्यः सोमो भौमश्च तथा बुधबृहस्पती ।
भार्गवः शनैश्चरश्चैचैते' सप्तदिनाधियाः ॥ १ ॥

नृपाभिषेकं नृपतिप्रयाणं नृपस्य कार्य नृपदर्शनं च ।
यचाधिकार्य भुवि किश्चिदुक्कं तत्सर्वमादित्यदिने प्रशस्तम् ॥ २॥

पानं रसानां मधुसोमपानं सौभाग्यकर्माण्यनुलेपनानि ।
क्षेत्रे च बीजानि वपेत् वृवान् सोमस्य कुर्याद्दिवसे विधिज्ञः ॥३॥

भेदाभिघातो नगरे पुरे वा सेनापतित्वं च तथैव राज्ये ।
व्यायामशस्त्राभ्यसनं च चौर्य भूमेः सुतस्या हि सदा प्रशस्तम् ॥ ४॥

दूतप्रवेशो रखकारणार्थ कन्याप्रजार्थ रिपुसन्धिकार्यम् ।
भिने चै मन्त्र प्रतिसन्धनीयं शिमं प्रशंसन्ति दिने बुधस्यै ॥५॥

स्त्राभ्यायदेवार्चनवेश्मकार्य संस्कारदीचाश्च तथा यतीनाम् ।
वस्त्राणि दारा श्रियभूषर्णानि कृषि कुर्याद्देवगुरोदिने च ॥६॥

अश्वप्रवाह्यं प्रथमं प्रशस्तं योगप्ररोहो गजरोहणं च ।
कन्याप्रदानं क्रयविक्रयौ च तेषां सदा शुक्रदिने प्रशस्तम् ॥७॥


12 P• गुदाः । D गया | 13 P D प्रोन 141) कर्मयेां | 1 P चैन एते । 2 P ● दिये। 3D14P मंत्रेम 5 Dadds तु in the end. 6 P भय० ।


नक्षत्रप्रकरणम् ॥ ५ ॥

स्थाप्यं च कर्म्मक्रतुभिश्च यूपो गृहप्रवेशो गजबन्धनं च ।
ग्रामेऽथ वासो नगरे पुरे वा शनैश्चरे सर्वमिदं प्रशस्तम् ॥८॥८॥

[ नक्षत्रप्रकरणम् ]

[ ९ ]

आत्मकर्म गुर्ण श्रेष्ठं पुरुषं पुरुषं प्रति ।
अन्पग्रन्थं महाथे च प्रवक्ष्यामि भूगोर्मतम् ॥१॥

पृथक् पुरुषविज्ञेयं नक्षत्राणां शुभाशुभम् ।
आत्मसम्पत्करं ज्ञेयमात्मन ऋद्धिमिच्छताम् ॥२॥

नवानां विवर्गाणामाधाने जन्मकर्म्मणि ।
अघमोत्तमवर्गेषु सम्बदतीइ भागशः ||३||

जन्मसम्पद्विपक्षेभ्यः प्रत्वरः साधकस्तथा ।
नैधनो मित्रवर्गश्च परमो मैल एव तु ॥४॥

दरमं जन्मनक्षत्रात् कर्म्मनचलमुच्यते ।
एकोनविंशतिं चैव गर्भाधानकमुच्यते ॥५॥

द्वितीयमेकादशं विंशमेष सम्पत्करो गणः ।
तृतीयमेकविंशं तु द्वादशं तु विपत्करम् ||६||

चेम्यं चतुर्थ द्वाविंशं भवेद्यच त्रयोदशम् ।
प्रत्वरं पञ्चमं विद्यात्तयोविंशं चतुर्दशम् ॥७॥

साधकं तु चतुर्विंशं षष्ठं पञ्चदशं तु यत् ।
नैर्धनं पञ्चविंशं तु षोडशं सप्तमं तथा ॥८॥


मैत्रे सप्तदशं विद्यात् षड्विंशमिति चाष्टमम् ।
सप्तविंश परं मैत्रं नवमष्टादशं च यत् ॥९॥

नवनचत्रके वर्गे प्रथमं तृतीयं तु वर्जयेत् ।
पञ्चमं सप्तमं चैव शेपैः कार्याणि कारयेत् ॥ १० ॥


1 P नैषधं | 2 Pादशं तु |